पूरक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

पॄ (pṝ) +‎ -अक (-aka).

Pronunciation[edit]

Adjective[edit]

पूरक (pūraka) stem (root पॄ)

  1. supplementary
  2. filling, completing, fulfilling, satisfying [+genitive]

Declension[edit]

Masculine a-stem declension of पूरक (pūraka)
Singular Dual Plural
Nominative पूरकः
pūrakaḥ
पूरकौ / पूरका¹
pūrakau / pūrakā¹
पूरकाः / पूरकासः¹
pūrakāḥ / pūrakāsaḥ¹
Vocative पूरक
pūraka
पूरकौ / पूरका¹
pūrakau / pūrakā¹
पूरकाः / पूरकासः¹
pūrakāḥ / pūrakāsaḥ¹
Accusative पूरकम्
pūrakam
पूरकौ / पूरका¹
pūrakau / pūrakā¹
पूरकान्
pūrakān
Instrumental पूरकेण
pūrakeṇa
पूरकाभ्याम्
pūrakābhyām
पूरकैः / पूरकेभिः¹
pūrakaiḥ / pūrakebhiḥ¹
Dative पूरकाय
pūrakāya
पूरकाभ्याम्
pūrakābhyām
पूरकेभ्यः
pūrakebhyaḥ
Ablative पूरकात्
pūrakāt
पूरकाभ्याम्
pūrakābhyām
पूरकेभ्यः
pūrakebhyaḥ
Genitive पूरकस्य
pūrakasya
पूरकयोः
pūrakayoḥ
पूरकाणाम्
pūrakāṇām
Locative पूरके
pūrake
पूरकयोः
pūrakayoḥ
पूरकेषु
pūrakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पूरका (pūrakā)
Singular Dual Plural
Nominative पूरका
pūrakā
पूरके
pūrake
पूरकाः
pūrakāḥ
Vocative पूरके
pūrake
पूरके
pūrake
पूरकाः
pūrakāḥ
Accusative पूरकाम्
pūrakām
पूरके
pūrake
पूरकाः
pūrakāḥ
Instrumental पूरकया / पूरका¹
pūrakayā / pūrakā¹
पूरकाभ्याम्
pūrakābhyām
पूरकाभिः
pūrakābhiḥ
Dative पूरकायै
pūrakāyai
पूरकाभ्याम्
pūrakābhyām
पूरकाभ्यः
pūrakābhyaḥ
Ablative पूरकायाः / पूरकायै²
pūrakāyāḥ / pūrakāyai²
पूरकाभ्याम्
pūrakābhyām
पूरकाभ्यः
pūrakābhyaḥ
Genitive पूरकायाः / पूरकायै²
pūrakāyāḥ / pūrakāyai²
पूरकयोः
pūrakayoḥ
पूरकाणाम्
pūrakāṇām
Locative पूरकायाम्
pūrakāyām
पूरकयोः
pūrakayoḥ
पूरकासु
pūrakāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पूरक (pūraka)
Singular Dual Plural
Nominative पूरकम्
pūrakam
पूरके
pūrake
पूरकाणि / पूरका¹
pūrakāṇi / pūrakā¹
Vocative पूरक
pūraka
पूरके
pūrake
पूरकाणि / पूरका¹
pūrakāṇi / pūrakā¹
Accusative पूरकम्
pūrakam
पूरके
pūrake
पूरकाणि / पूरका¹
pūrakāṇi / pūrakā¹
Instrumental पूरकेण
pūrakeṇa
पूरकाभ्याम्
pūrakābhyām
पूरकैः / पूरकेभिः¹
pūrakaiḥ / pūrakebhiḥ¹
Dative पूरकाय
pūrakāya
पूरकाभ्याम्
pūrakābhyām
पूरकेभ्यः
pūrakebhyaḥ
Ablative पूरकात्
pūrakāt
पूरकाभ्याम्
pūrakābhyām
पूरकेभ्यः
pūrakebhyaḥ
Genitive पूरकस्य
pūrakasya
पूरकयोः
pūrakayoḥ
पूरकाणाम्
pūrakāṇām
Locative पूरके
pūrake
पूरकयोः
pūrakayoḥ
पूरकेषु
pūrakeṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

  • Pali: pūraka
  • Prakrit: 𑀧𑀽𑀭𑀬 (pūraya)

References[edit]