पृणक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root पृच् (pṛc, to bestow).

Pronunciation[edit]

Verb[edit]

पृणक्ति (pṛṇákti) third-singular present indicative (root पृच्, class 7, type P, present)

  1. to give generously, lavish, bestow, grant

Conjugation[edit]

Present: पृणक्ति (pṛṇákti), पृङ्क्ते (pṛṅkté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पृणक्ति
pṛṇákti
पृङ्क्तः
pṛṅktáḥ
पृञ्चन्ति
pṛñcánti
पृङ्क्ते
pṛṅkté
पृञ्चाते
pṛñcā́te
पृञ्चते
pṛñcáte
Second पृणक्षि
pṛṇákṣi
पृङ्क्थः
pṛṅktháḥ
पृङ्क्थ
pṛṅkthá
पृङ्क्षे
pṛṅkṣé
पृञ्चाथे
pṛñcā́the
पृङ्ग्ध्वे
pṛṅgdhvé
First पृणच्मि
pṛṇácmi
पृञ्च्वः
pṛñcváḥ
पृञ्च्मः
pṛñcmáḥ
पृञ्चे
pṛñcé
पृञ्च्वहे
pṛñcváhe
पृञ्च्महे
pṛñcmáhe
Imperative
Third पृणक्तु
pṛṇáktu
पृङ्क्ताम्
pṛṅktā́m
पृञ्चन्तु
pṛñcántu
पृङ्क्ताम्
pṛṅktā́m
पृञ्चाताम्
pṛñcā́tām
पृञ्चताम्
pṛñcátām
Second पृङ्ग्धि
pṛṅgdhí
पृङ्क्तम्
pṛṅktám
पृङ्क्त
pṛṅktá
पृङ्क्ष्व
pṛṅkṣvá
पृञ्चाथाम्
pṛñcā́thām
पृङ्ग्ध्वम्
pṛṅgdhvám
First पृणचानि
pṛṇácāni
पृणचाव
pṛṇácāva
पृणचाम
pṛṇácāma
पृणचै
pṛṇácai
पृणचावहै
pṛṇácāvahai
पृणचामहै
pṛṇácāmahai
Optative/Potential
Third पृञ्च्यात्
pṛñcyā́t
पृञ्च्याताम्
pṛñcyā́tām
पृञ्च्युः
pṛñcyúḥ
पृञ्चीत
pṛñcītá
पृञ्चीयाताम्
pṛñcīyā́tām
पृञ्चीरन्
pṛñcīrán
Second पृञ्च्याः
pṛñcyā́ḥ
पृञ्च्यातम्
pṛñcyā́tam
पृञ्च्यात
pṛñcyā́ta
पृञ्चीथाः
pṛñcīthā́ḥ
पृञ्चीयाथाम्
pṛñcīyā́thām
पृञ्चीध्वम्
pṛñcīdhvám
First पृञ्च्याम्
pṛñcyā́m
पृञ्च्याव
pṛñcyā́va
पृञ्च्याम
pṛñcyā́ma
पृञ्चीय
pṛñcīyá
पृञ्चीवहि
pṛñcīváhi
पृञ्चीमहि
pṛñcīmáhi
Participles
पृञ्चत्
pṛñcát
पृञ्चान
pṛñcāná
Imperfect: अपृणक् (ápṛṇak), अपृङ्क्त (ápṛṅkta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपृणक्
ápṛṇak
अपृङ्क्ताम्
ápṛṅktām
अपृञ्चन्
ápṛñcan
अपृङ्क्त
ápṛṅkta
अपृञ्चाताम्
ápṛñcātām
अपृञ्चत
ápṛñcata
Second अपृणक्
ápṛṇak
अपृङ्क्तम्
ápṛṅktam
अपृङ्क्त
ápṛṅkta
अपृङ्क्थाः
ápṛṅkthāḥ
अपृञ्चाथाम्
ápṛñcāthām
अपृङ्ग्ध्वम्
ápṛṅgdhvam
First अपृणचम्
ápṛṇacam
अपृञ्च्व
ápṛñcva
अपृञ्च्म
ápṛñcma
अपृञ्चि
ápṛñci
अपृञ्च्वहि
ápṛñcvahi
अपृञ्च्महि
ápṛñcmahi

References[edit]