प्रताडित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From प्र- (pra-) +‎ तड् (taḍ) +‎ -इत (-ita). The longer ā in pratāḍita is because of the influence of ताडयति (tāḍayati), which is the first person singular form of the root तड् (taḍ).

Pronunciation[edit]

Adjective[edit]

प्रताडित (pratāḍita) stem

  1. hurt, pained, abused, oppressed, tortured, mistreated
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.89.51:
      द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम्। समश्न‍ुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधेऽक्षिणी उभे॥
      dvāreṇa cakrānupathena tattamaḥ paraṃ paraṃ jyotiranantapāram. samaśna‍ुvānaṃ prasamīkṣya phālgunaḥ pratāḍitākṣo pidadheʼkṣiṇī ubhe.
      Following the Sudarśana disc, the chariot went beyond the darkness and reached the endless spiritual light of the all pervasive brahmajyoti. As Arjuna beheld this glaring effulgence, his eyes hurt and pained, and so he shut them.

Declension[edit]

Masculine a-stem declension of प्रताडित (pratāḍita)
Singular Dual Plural
Nominative प्रताडितः
pratāḍitaḥ
प्रताडितौ / प्रताडिता¹
pratāḍitau / pratāḍitā¹
प्रताडिताः / प्रताडितासः¹
pratāḍitāḥ / pratāḍitāsaḥ¹
Vocative प्रताडित
pratāḍita
प्रताडितौ / प्रताडिता¹
pratāḍitau / pratāḍitā¹
प्रताडिताः / प्रताडितासः¹
pratāḍitāḥ / pratāḍitāsaḥ¹
Accusative प्रताडितम्
pratāḍitam
प्रताडितौ / प्रताडिता¹
pratāḍitau / pratāḍitā¹
प्रताडितान्
pratāḍitān
Instrumental प्रताडितेन
pratāḍitena
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडितैः / प्रताडितेभिः¹
pratāḍitaiḥ / pratāḍitebhiḥ¹
Dative प्रताडिताय
pratāḍitāya
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडितेभ्यः
pratāḍitebhyaḥ
Ablative प्रताडितात्
pratāḍitāt
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडितेभ्यः
pratāḍitebhyaḥ
Genitive प्रताडितस्य
pratāḍitasya
प्रताडितयोः
pratāḍitayoḥ
प्रताडितानाम्
pratāḍitānām
Locative प्रताडिते
pratāḍite
प्रताडितयोः
pratāḍitayoḥ
प्रताडितेषु
pratāḍiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रताडिता (pratāḍitā)
Singular Dual Plural
Nominative प्रताडिता
pratāḍitā
प्रताडिते
pratāḍite
प्रताडिताः
pratāḍitāḥ
Vocative प्रताडिते
pratāḍite
प्रताडिते
pratāḍite
प्रताडिताः
pratāḍitāḥ
Accusative प्रताडिताम्
pratāḍitām
प्रताडिते
pratāḍite
प्रताडिताः
pratāḍitāḥ
Instrumental प्रताडितया / प्रताडिता¹
pratāḍitayā / pratāḍitā¹
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडिताभिः
pratāḍitābhiḥ
Dative प्रताडितायै
pratāḍitāyai
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडिताभ्यः
pratāḍitābhyaḥ
Ablative प्रताडितायाः / प्रताडितायै²
pratāḍitāyāḥ / pratāḍitāyai²
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडिताभ्यः
pratāḍitābhyaḥ
Genitive प्रताडितायाः / प्रताडितायै²
pratāḍitāyāḥ / pratāḍitāyai²
प्रताडितयोः
pratāḍitayoḥ
प्रताडितानाम्
pratāḍitānām
Locative प्रताडितायाम्
pratāḍitāyām
प्रताडितयोः
pratāḍitayoḥ
प्रताडितासु
pratāḍitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रताडित (pratāḍita)
Singular Dual Plural
Nominative प्रताडितम्
pratāḍitam
प्रताडिते
pratāḍite
प्रताडितानि / प्रताडिता¹
pratāḍitāni / pratāḍitā¹
Vocative प्रताडित
pratāḍita
प्रताडिते
pratāḍite
प्रताडितानि / प्रताडिता¹
pratāḍitāni / pratāḍitā¹
Accusative प्रताडितम्
pratāḍitam
प्रताडिते
pratāḍite
प्रताडितानि / प्रताडिता¹
pratāḍitāni / pratāḍitā¹
Instrumental प्रताडितेन
pratāḍitena
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडितैः / प्रताडितेभिः¹
pratāḍitaiḥ / pratāḍitebhiḥ¹
Dative प्रताडिताय
pratāḍitāya
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडितेभ्यः
pratāḍitebhyaḥ
Ablative प्रताडितात्
pratāḍitāt
प्रताडिताभ्याम्
pratāḍitābhyām
प्रताडितेभ्यः
pratāḍitebhyaḥ
Genitive प्रताडितस्य
pratāḍitasya
प्रताडितयोः
pratāḍitayoḥ
प्रताडितानाम्
pratāḍitānām
Locative प्रताडिते
pratāḍite
प्रताडितयोः
pratāḍitayoḥ
प्रताडितेषु
pratāḍiteṣu
Notes
  • ¹Vedic

Declension[edit]

  • Hindi: प्रताड़ित (pratāṛit) (learned)