प्रतिरोध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit प्रतिरोध (pratirodha).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾə.t̪ɪ.ɾoːd̪ʱ/, [pɾɐ.t̪ɪ.ɾoːd̪ʱ]

Noun[edit]

प्रतिरोध (pratirodhm (Urdu spelling پرترودهہ)

  1. hindrance, obstruction
  2. opposition, antagonism
  3. siege, blockade
  4. stoppage, embargo

Declension[edit]

See also[edit]

Sanskrit[edit]

Etymology[edit]

From प्रति- (prati-, around, upon) +‎ रोध (rodha, suppressing, preventing, surrounding).

Pronunciation[edit]

Noun[edit]

प्रतिरोध (pratirodha) stemm

  1. opposition
  2. impediment
  3. obstacle, obstruction
    Synonyms: बाधा (bādhā), अवरोध (avarodha), विघ्न (vighna)

Declension[edit]

Masculine a-stem declension of प्रतिरोध (pratirodha)
Singular Dual Plural
Nominative प्रतिरोधः
pratirodhaḥ
प्रतिरोधौ / प्रतिरोधा¹
pratirodhau / pratirodhā¹
प्रतिरोधाः / प्रतिरोधासः¹
pratirodhāḥ / pratirodhāsaḥ¹
Vocative प्रतिरोध
pratirodha
प्रतिरोधौ / प्रतिरोधा¹
pratirodhau / pratirodhā¹
प्रतिरोधाः / प्रतिरोधासः¹
pratirodhāḥ / pratirodhāsaḥ¹
Accusative प्रतिरोधम्
pratirodham
प्रतिरोधौ / प्रतिरोधा¹
pratirodhau / pratirodhā¹
प्रतिरोधान्
pratirodhān
Instrumental प्रतिरोधेन
pratirodhena
प्रतिरोधाभ्याम्
pratirodhābhyām
प्रतिरोधैः / प्रतिरोधेभिः¹
pratirodhaiḥ / pratirodhebhiḥ¹
Dative प्रतिरोधाय
pratirodhāya
प्रतिरोधाभ्याम्
pratirodhābhyām
प्रतिरोधेभ्यः
pratirodhebhyaḥ
Ablative प्रतिरोधात्
pratirodhāt
प्रतिरोधाभ्याम्
pratirodhābhyām
प्रतिरोधेभ्यः
pratirodhebhyaḥ
Genitive प्रतिरोधस्य
pratirodhasya
प्रतिरोधयोः
pratirodhayoḥ
प्रतिरोधानाम्
pratirodhānām
Locative प्रतिरोधे
pratirodhe
प्रतिरोधयोः
pratirodhayoḥ
प्रतिरोधेषु
pratirodheṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]