प्रव्रज्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

प्र- (pra-) +‎ व्रज् (vraj) +‎ -य (-ya)

Pronunciation[edit]

Noun[edit]

प्रव्रज्य (pravrajya) stemn

  1. going abroad, migration (MBh.)
  2. going forth from home (first rite of a layman wishing to become a Buddhist monk) (MWB. 77)
  3. roaming, wandering about (especially as a religious mendicant, in a dress not authorized by the Veda) (Mn., MBh., Kāv., etc.)
  4. the order of a religious mendicant (MBh., Var.)

Declension[edit]

Neuter a-stem declension of प्रव्रज्य (pravrajya)
Singular Dual Plural
Nominative प्रव्रज्यम्
pravrajyam
प्रव्रज्ये
pravrajye
प्रव्रज्यानि / प्रव्रज्या¹
pravrajyāni / pravrajyā¹
Vocative प्रव्रज्य
pravrajya
प्रव्रज्ये
pravrajye
प्रव्रज्यानि / प्रव्रज्या¹
pravrajyāni / pravrajyā¹
Accusative प्रव्रज्यम्
pravrajyam
प्रव्रज्ये
pravrajye
प्रव्रज्यानि / प्रव्रज्या¹
pravrajyāni / pravrajyā¹
Instrumental प्रव्रज्येन
pravrajyena
प्रव्रज्याभ्याम्
pravrajyābhyām
प्रव्रज्यैः / प्रव्रज्येभिः¹
pravrajyaiḥ / pravrajyebhiḥ¹
Dative प्रव्रज्याय
pravrajyāya
प्रव्रज्याभ्याम्
pravrajyābhyām
प्रव्रज्येभ्यः
pravrajyebhyaḥ
Ablative प्रव्रज्यात्
pravrajyāt
प्रव्रज्याभ्याम्
pravrajyābhyām
प्रव्रज्येभ्यः
pravrajyebhyaḥ
Genitive प्रव्रज्यस्य
pravrajyasya
प्रव्रज्ययोः
pravrajyayoḥ
प्रव्रज्यानाम्
pravrajyānām
Locative प्रव्रज्ये
pravrajye
प्रव्रज्ययोः
pravrajyayoḥ
प्रव्रज्येषु
pravrajyeṣu
Notes
  • ¹Vedic

References[edit]