फिरङ्गिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From फिरङ्ग (phiraṅga) +‎ -इन् (-in).

Pronunciation[edit]

Adjective[edit]

फिरङ्गिन् (phiraṅgin) stem

  1. (New Sanskrit) Frankish, European

Declension[edit]

Masculine in-stem declension of फिरङ्गिन् (phiraṅgin)
Singular Dual Plural
Nominative फिरङ्गी
phiraṅgī
फिरङ्गिणौ
phiraṅgiṇau
फिरङ्गिणः
phiraṅgiṇaḥ
Vocative फिरङ्गिन्
phiraṅgin
फिरङ्गिणौ
phiraṅgiṇau
फिरङ्गिणः
phiraṅgiṇaḥ
Accusative फिरङ्गिणम्
phiraṅgiṇam
फिरङ्गिणौ
phiraṅgiṇau
फिरङ्गिणः
phiraṅgiṇaḥ
Instrumental फिरङ्गिणा
phiraṅgiṇā
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभिः
phiraṅgibhiḥ
Dative फिरङ्गिणे
phiraṅgiṇe
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Ablative फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Genitive फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिणाम्
phiraṅgiṇām
Locative फिरङ्गिणि
phiraṅgiṇi
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिषु
phiraṅgiṣu
Feminine ī-stem declension of फिरङ्गिणी (phiraṅgiṇī)
Singular Dual Plural
Nominative फिरङ्गिणी
phiraṅgiṇī
फिरङ्गिण्यौ
phiraṅgiṇyau
फिरङ्गिण्यः
phiraṅgiṇyaḥ
Vocative फिरङ्गिणि
phiraṅgiṇi
फिरङ्गिण्यौ
phiraṅgiṇyau
फिरङ्गिण्यः
phiraṅgiṇyaḥ
Accusative फिरङ्गिणीम्
phiraṅgiṇīm
फिरङ्गिण्यौ
phiraṅgiṇyau
फिरङ्गिणीः
phiraṅgiṇīḥ
Instrumental फिरङ्गिण्या
phiraṅgiṇyā
फिरङ्गिणीभ्याम्
phiraṅgiṇībhyām
फिरङ्गिणीभिः
phiraṅgiṇībhiḥ
Dative फिरङ्गिण्यै
phiraṅgiṇyai
फिरङ्गिणीभ्याम्
phiraṅgiṇībhyām
फिरङ्गिणीभ्यः
phiraṅgiṇībhyaḥ
Ablative फिरङ्गिण्याः
phiraṅgiṇyāḥ
फिरङ्गिणीभ्याम्
phiraṅgiṇībhyām
फिरङ्गिणीभ्यः
phiraṅgiṇībhyaḥ
Genitive फिरङ्गिण्याः
phiraṅgiṇyāḥ
फिरङ्गिण्योः
phiraṅgiṇyoḥ
फिरङ्गिणीनाम्
phiraṅgiṇīnām
Locative फिरङ्गिण्याम्
phiraṅgiṇyām
फिरङ्गिण्योः
phiraṅgiṇyoḥ
फिरङ्गिणीषु
phiraṅgiṇīṣu
Neuter in-stem declension of फिरङ्गिन् (phiraṅgin)
Singular Dual Plural
Nominative फिरङ्गि
phiraṅgi
फिरङ्गिणी
phiraṅgiṇī
फिरङ्गीणि
phiraṅgīṇi
Vocative फिरङ्गि / फिरङ्गिन्
phiraṅgi / phiraṅgin
फिरङ्गिणी
phiraṅgiṇī
फिरङ्गीणि
phiraṅgīṇi
Accusative फिरङ्गि
phiraṅgi
फिरङ्गिणी
phiraṅgiṇī
फिरङ्गीणि
phiraṅgīṇi
Instrumental फिरङ्गिणा
phiraṅgiṇā
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभिः
phiraṅgibhiḥ
Dative फिरङ्गिणे
phiraṅgiṇe
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Ablative फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिभ्याम्
phiraṅgibhyām
फिरङ्गिभ्यः
phiraṅgibhyaḥ
Genitive फिरङ्गिणः
phiraṅgiṇaḥ
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिणाम्
phiraṅgiṇām
Locative फिरङ्गिणि
phiraṅgiṇi
फिरङ्गिणोः
phiraṅgiṇoḥ
फिरङ्गिषु
phiraṅgiṣu

References[edit]