भयंकर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit भयंकर (bhayaṃkara).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʱə.jəŋ.kəɾ/, [bʱɐ.jɐ̃ŋ.kɐɾ]

Adjective[edit]

भयंकर (bhayaṅkar) (indeclinable)

  1. terrible, horrible, scary
    मैंने एक भयंकर फ़िल्म देखी है।
    ma͠ine ek bhayaṅkar film dekhī hai.
    I have seen a frightful film.

Synonyms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

भयं (bhayaṃ) +‎ कर (kara).

Pronunciation[edit]

Adjective[edit]

भयंकर (bhayaṃkara) stem

  1. terrible

Declension[edit]

Masculine a-stem declension of भयंकर (bhayaṃkara)
Singular Dual Plural
Nominative भयंकरः
bhayaṃkaraḥ
भयंकरौ / भयंकरा¹
bhayaṃkarau / bhayaṃkarā¹
भयंकराः / भयंकरासः¹
bhayaṃkarāḥ / bhayaṃkarāsaḥ¹
Vocative भयंकर
bhayaṃkara
भयंकरौ / भयंकरा¹
bhayaṃkarau / bhayaṃkarā¹
भयंकराः / भयंकरासः¹
bhayaṃkarāḥ / bhayaṃkarāsaḥ¹
Accusative भयंकरम्
bhayaṃkaram
भयंकरौ / भयंकरा¹
bhayaṃkarau / bhayaṃkarā¹
भयंकरान्
bhayaṃkarān
Instrumental भयंकरेण
bhayaṃkareṇa
भयंकराभ्याम्
bhayaṃkarābhyām
भयंकरैः / भयंकरेभिः¹
bhayaṃkaraiḥ / bhayaṃkarebhiḥ¹
Dative भयंकराय
bhayaṃkarāya
भयंकराभ्याम्
bhayaṃkarābhyām
भयंकरेभ्यः
bhayaṃkarebhyaḥ
Ablative भयंकरात्
bhayaṃkarāt
भयंकराभ्याम्
bhayaṃkarābhyām
भयंकरेभ्यः
bhayaṃkarebhyaḥ
Genitive भयंकरस्य
bhayaṃkarasya
भयंकरयोः
bhayaṃkarayoḥ
भयंकराणाम्
bhayaṃkarāṇām
Locative भयंकरे
bhayaṃkare
भयंकरयोः
bhayaṃkarayoḥ
भयंकरेषु
bhayaṃkareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भयङ्करा (bhayaṅkarā)
Singular Dual Plural
Nominative भयङ्करा
bhayaṅkarā
भयङ्करे
bhayaṅkare
भयङ्कराः
bhayaṅkarāḥ
Vocative भयङ्करे
bhayaṅkare
भयङ्करे
bhayaṅkare
भयङ्कराः
bhayaṅkarāḥ
Accusative भयङ्कराम्
bhayaṅkarām
भयङ्करे
bhayaṅkare
भयङ्कराः
bhayaṅkarāḥ
Instrumental भयङ्करया / भयङ्करा¹
bhayaṅkarayā / bhayaṅkarā¹
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्कराभिः
bhayaṅkarābhiḥ
Dative भयङ्करायै
bhayaṅkarāyai
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्कराभ्यः
bhayaṅkarābhyaḥ
Ablative भयङ्करायाः / भयङ्करायै²
bhayaṅkarāyāḥ / bhayaṅkarāyai²
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्कराभ्यः
bhayaṅkarābhyaḥ
Genitive भयङ्करायाः / भयङ्करायै²
bhayaṅkarāyāḥ / bhayaṅkarāyai²
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्कराणाम्
bhayaṅkarāṇām
Locative भयङ्करायाम्
bhayaṅkarāyām
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्करासु
bhayaṅkarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भयंकर (bhayaṃkara)
Singular Dual Plural
Nominative भयंकरम्
bhayaṃkaram
भयंकरे
bhayaṃkare
भयंकराणि / भयंकरा¹
bhayaṃkarāṇi / bhayaṃkarā¹
Vocative भयंकर
bhayaṃkara
भयंकरे
bhayaṃkare
भयंकराणि / भयंकरा¹
bhayaṃkarāṇi / bhayaṃkarā¹
Accusative भयंकरम्
bhayaṃkaram
भयंकरे
bhayaṃkare
भयंकराणि / भयंकरा¹
bhayaṃkarāṇi / bhayaṃkarā¹
Instrumental भयंकरेण
bhayaṃkareṇa
भयंकराभ्याम्
bhayaṃkarābhyām
भयंकरैः / भयंकरेभिः¹
bhayaṃkaraiḥ / bhayaṃkarebhiḥ¹
Dative भयंकराय
bhayaṃkarāya
भयंकराभ्याम्
bhayaṃkarābhyām
भयंकरेभ्यः
bhayaṃkarebhyaḥ
Ablative भयंकरात्
bhayaṃkarāt
भयंकराभ्याम्
bhayaṃkarābhyām
भयंकरेभ्यः
bhayaṃkarebhyaḥ
Genitive भयंकरस्य
bhayaṃkarasya
भयंकरयोः
bhayaṃkarayoḥ
भयंकराणाम्
bhayaṃkarāṇām
Locative भयंकरे
bhayaṃkare
भयंकरयोः
bhayaṃkarayoḥ
भयंकरेषु
bhayaṃkareṣu
Notes
  • ¹Vedic