भागवत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit भागवत (bhāgavata).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʱɑːɡ.ʋət̪/, [bʱäːɡ.wɐt̪]

Adjective[edit]

भागवत (bhāgvat) (Urdu spelling بهاگوت)

  1. related to viṣṇu or bhagvat

Noun[edit]

भागवत (bhāgvatm (Urdu spelling بهاگوت)

  1. a devotee of viṣṇu or bhagvat

Declension[edit]

Proper noun[edit]

भागवत (bhāgvatm (Urdu spelling بهاگوت)

  1. Bhagavata Purana

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of भगवत् (bhagavat).

Pronunciation[edit]

Adjective[edit]

भागवत (bhāgavata) stem

  1. relating to or coming from bhagavat
  2. holy, sacred, divine

Declension[edit]

Masculine a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतः
bhāgavataḥ
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Vocative भागवत
bhāgavata
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Accusative भागवतम्
bhāgavatam
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवतान्
bhāgavatān
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भागवती (bhāgavatī)
Singular Dual Plural
Nominative भागवती
bhāgavatī
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवत्यः / भागवतीः¹
bhāgavatyaḥ / bhāgavatīḥ¹
Vocative भागवति
bhāgavati
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवत्यः / भागवतीः¹
bhāgavatyaḥ / bhāgavatīḥ¹
Accusative भागवतीम्
bhāgavatīm
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवतीः
bhāgavatīḥ
Instrumental भागवत्या
bhāgavatyā
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभिः
bhāgavatībhiḥ
Dative भागवत्यै
bhāgavatyai
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभ्यः
bhāgavatībhyaḥ
Ablative भागवत्याः / भागवत्यै²
bhāgavatyāḥ / bhāgavatyai²
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभ्यः
bhāgavatībhyaḥ
Genitive भागवत्याः / भागवत्यै²
bhāgavatyāḥ / bhāgavatyai²
भागवत्योः
bhāgavatyoḥ
भागवतीनाम्
bhāgavatīnām
Locative भागवत्याम्
bhāgavatyām
भागवत्योः
bhāgavatyoḥ
भागवतीषु
bhāgavatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Vocative भागवत
bhāgavata
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Accusative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

Noun[edit]

भागवत (bhāgavata) stemm

  1. a follower or worshipper of bhagavat

Declension[edit]

Masculine a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतः
bhāgavataḥ
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Vocative भागवत
bhāgavata
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Accusative भागवतम्
bhāgavatam
भागवतौ / भागवता¹
bhāgavatau / bhāgavatā¹
भागवतान्
bhāgavatān
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

Proper noun[edit]

भागवत (bhāgavata) stemn

  1. Bhagavata Purana

Declension[edit]

Neuter a-stem declension of भागवत (bhāgavata)
Singular Dual Plural
Nominative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Vocative भागवत
bhāgavata
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Accusative भागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Instrumental भागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dative भागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablative भागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitive भागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locative भागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

References[edit]