मलि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the rool मल् (mal).

Pronunciation[edit]

Noun[edit]

मलि (mali) stemf

  1. holding, having, possession

Declension[edit]

Feminine i-stem declension of मलि (mali)
Singular Dual Plural
Nominative मलिः
maliḥ
मली
malī
मलयः
malayaḥ
Vocative मले
male
मली
malī
मलयः
malayaḥ
Accusative मलिम्
malim
मली
malī
मलीः
malīḥ
Instrumental मल्या / मली¹
malyā / malī¹
मलिभ्याम्
malibhyām
मलिभिः
malibhiḥ
Dative मलये / मल्यै² / मली¹
malaye / malyai² / malī¹
मलिभ्याम्
malibhyām
मलिभ्यः
malibhyaḥ
Ablative मलेः / मल्याः² / मल्यै³
maleḥ / malyāḥ² / malyai³
मलिभ्याम्
malibhyām
मलिभ्यः
malibhyaḥ
Genitive मलेः / मल्याः² / मल्यै³
maleḥ / malyāḥ² / malyai³
मल्योः
malyoḥ
मलीनाम्
malīnām
Locative मलौ / मल्याम्² / मला¹
malau / malyām² / malā¹
मल्योः
malyoḥ
मलिषु
maliṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]