युवन

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: युवन्

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Proper noun[edit]

युवन (yuvana) stemm

  1. the moon
    Synonyms: see Thesaurus:चन्द्र

Declension[edit]

Masculine a-stem declension of युवन (yuvana)
Singular Dual Plural
Nominative युवनः
yuvanaḥ
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनाः / युवनासः¹
yuvanāḥ / yuvanāsaḥ¹
Vocative युवन
yuvana
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनाः / युवनासः¹
yuvanāḥ / yuvanāsaḥ¹
Accusative युवनम्
yuvanam
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनान्
yuvanān
Instrumental युवनेन
yuvanena
युवनाभ्याम्
yuvanābhyām
युवनैः / युवनेभिः¹
yuvanaiḥ / yuvanebhiḥ¹
Dative युवनाय
yuvanāya
युवनाभ्याम्
yuvanābhyām
युवनेभ्यः
yuvanebhyaḥ
Ablative युवनात्
yuvanāt
युवनाभ्याम्
yuvanābhyām
युवनेभ्यः
yuvanebhyaḥ
Genitive युवनस्य
yuvanasya
युवनयोः
yuvanayoḥ
युवनानाम्
yuvanānām
Locative युवने
yuvane
युवनयोः
yuvanayoḥ
युवनेषु
yuvaneṣu
Notes
  • ¹Vedic

Further reading[edit]