युष्मद्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Derived from Proto-Indo-European *yū́ (you (pl.)).

Pronunciation[edit]

Pronoun[edit]

युष्मद् (yuṣmad)

  1. the base of the second-person pronoun

Declension[edit]

Declension of युष्मद्
Nom. sg. त्वम् (tvam)
Gen. sg. तव (tava)
Singular Dual Plural
Nominative त्वम् (tvam) युवाम् (yuvām) यूयम् (yūyam)
Vocative
Accusative त्वाम् (tvām) युवाम् (yuvām) युष्मान् (yuṣmān)
Instrumental त्वया (tvayā) युवाभ्याम् (yuvābhyām) युष्माभिः (yuṣmābhiḥ)
Dative तुभ्यम् (tubhyam) युवाभ्याम् (yuvābhyām) युष्मभ्यम् (yuṣmabhyam)
Ablative त्वत् (tvat) युवाभ्याम् (yuvābhyām) युष्मत् (yuṣmat)
Genitive तव (tava) युवयोः (yuvayoḥ) युष्माकम् (yuṣmākam)
Locative त्वयि (tvayi) युवयोः (yuvayoḥ) युष्मासु (yuṣmāsu)

Enclitic Variants:

Declension of युष्मद्
Nom. sg.
Gen. sg. ते (te)
Singular Dual Plural
Nominative
Vocative
Accusative त्वा (tvā) वाम् (vām) वः (vaḥ)
Instrumental
Dative ते (te) वाम् (vām) वः (vaḥ)
Ablative
Genitive ते (te) वाम् (vām) वः (vaḥ)
Locative

References[edit]