राक्षस

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit राक्षस (rākṣasa). Doublet of राखस (rākhas), a tadbhava.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɾɑːk.ʂəs/, [ɾäːk.ʃɐs]

Noun[edit]

राक्षस (rākṣasm (Urdu spelling راکھشس)

  1. (Hinduism) a demon, a malignant deity at war with the gods in Hindu mythology; a rakshasa

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of रक्षस् (rakṣas, demon, fiend).

Pronunciation[edit]

Adjective[edit]

राक्षस (rākṣasá) stem

  1. pertaining to, characteristic of, or produced by a demon, demoniacal

Declension[edit]

Masculine a-stem declension of राक्षस (rākṣasá)
Singular Dual Plural
Nominative राक्षसः
rākṣasáḥ
राक्षसौ / राक्षसा¹
rākṣasaú / rākṣasā́¹
राक्षसाः / राक्षसासः¹
rākṣasā́ḥ / rākṣasā́saḥ¹
Vocative राक्षस
rā́kṣasa
राक्षसौ / राक्षसा¹
rā́kṣasau / rā́kṣasā¹
राक्षसाः / राक्षसासः¹
rā́kṣasāḥ / rā́kṣasāsaḥ¹
Accusative राक्षसम्
rākṣasám
राक्षसौ / राक्षसा¹
rākṣasaú / rākṣasā́¹
राक्षसान्
rākṣasā́n
Instrumental राक्षसेन
rākṣaséna
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaíḥ / rākṣasébhiḥ¹
Dative राक्षसाय
rākṣasā́ya
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Ablative राक्षसात्
rākṣasā́t
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Genitive राक्षसस्य
rākṣasásya
राक्षसयोः
rākṣasáyoḥ
राक्षसानाम्
rākṣasā́nām
Locative राक्षसे
rākṣasé
राक्षसयोः
rākṣasáyoḥ
राक्षसेषु
rākṣaséṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of राक्षसी (rākṣasī)
Singular Dual Plural
Nominative राक्षसी
rākṣasī
राक्षस्यौ / राक्षसी¹
rākṣasyau / rākṣasī¹
राक्षस्यः / राक्षसीः¹
rākṣasyaḥ / rākṣasīḥ¹
Vocative राक्षसि
rākṣasi
राक्षस्यौ / राक्षसी¹
rākṣasyau / rākṣasī¹
राक्षस्यः / राक्षसीः¹
rākṣasyaḥ / rākṣasīḥ¹
Accusative राक्षसीम्
rākṣasīm
राक्षस्यौ / राक्षसी¹
rākṣasyau / rākṣasī¹
राक्षसीः
rākṣasīḥ
Instrumental राक्षस्या
rākṣasyā
राक्षसीभ्याम्
rākṣasībhyām
राक्षसीभिः
rākṣasībhiḥ
Dative राक्षस्यै
rākṣasyai
राक्षसीभ्याम्
rākṣasībhyām
राक्षसीभ्यः
rākṣasībhyaḥ
Ablative राक्षस्याः / राक्षस्यै²
rākṣasyāḥ / rākṣasyai²
राक्षसीभ्याम्
rākṣasībhyām
राक्षसीभ्यः
rākṣasībhyaḥ
Genitive राक्षस्याः / राक्षस्यै²
rākṣasyāḥ / rākṣasyai²
राक्षस्योः
rākṣasyoḥ
राक्षसीनाम्
rākṣasīnām
Locative राक्षस्याम्
rākṣasyām
राक्षस्योः
rākṣasyoḥ
राक्षसीषु
rākṣasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राक्षस (rākṣasá)
Singular Dual Plural
Nominative राक्षसम्
rākṣasám
राक्षसे
rākṣasé
राक्षसानि / राक्षसा¹
rākṣasā́ni / rākṣasā́¹
Vocative राक्षस
rā́kṣasa
राक्षसे
rā́kṣase
राक्षसानि / राक्षसा¹
rā́kṣasāni / rā́kṣasā¹
Accusative राक्षसम्
rākṣasám
राक्षसे
rākṣasé
राक्षसानि / राक्षसा¹
rākṣasā́ni / rākṣasā́¹
Instrumental राक्षसेन
rākṣaséna
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaíḥ / rākṣasébhiḥ¹
Dative राक्षसाय
rākṣasā́ya
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Ablative राक्षसात्
rākṣasā́t
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Genitive राक्षसस्य
rākṣasásya
राक्षसयोः
rākṣasáyoḥ
राक्षसानाम्
rākṣasā́nām
Locative राक्षसे
rākṣasé
राक्षसयोः
rākṣasáyoḥ
राक्षसेषु
rākṣaséṣu
Notes
  • ¹Vedic

Noun[edit]

राक्षस (rākṣasa) stemm

  1. a demon in general, an evil or malignant demon

Declension[edit]

Masculine a-stem declension of राक्षस (rākṣasa)
Singular Dual Plural
Nominative राक्षसः
rākṣasaḥ
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसाः / राक्षसासः¹
rākṣasāḥ / rākṣasāsaḥ¹
Vocative राक्षस
rākṣasa
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसाः / राक्षसासः¹
rākṣasāḥ / rākṣasāsaḥ¹
Accusative राक्षसम्
rākṣasam
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसान्
rākṣasān
Instrumental राक्षसेन
rākṣasena
राक्षसाभ्याम्
rākṣasābhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaiḥ / rākṣasebhiḥ¹
Dative राक्षसाय
rākṣasāya
राक्षसाभ्याम्
rākṣasābhyām
राक्षसेभ्यः
rākṣasebhyaḥ
Ablative राक्षसात्
rākṣasāt
राक्षसाभ्याम्
rākṣasābhyām
राक्षसेभ्यः
rākṣasebhyaḥ
Genitive राक्षसस्य
rākṣasasya
राक्षसयोः
rākṣasayoḥ
राक्षसानाम्
rākṣasānām
Locative राक्षसे
rākṣase
राक्षसयोः
rākṣasayoḥ
राक्षसेषु
rākṣaseṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]

This noun needs an inflection-table template.