राद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *HraHdᶻdʰás, from Proto-Indo-European *Hreh₁dʰ-. Cognate with Avestan 𐬭𐬁𐬯𐬙𐬀 (rāsta). By surface analysis, राध् (rādh, root) +‎ -त (-tá) .

Pronunciation[edit]

Adjective[edit]

राद्ध (rāddhá) stem

  1. accomplished, brought about, perfected, achieved, prepared, ready
  2. successful, fortunate, happy
  3. fallen to the share or lot of any one
  4. propitiated, conciliated
  5. perfect in mysterious or magical power, adept, initiated

Declension[edit]

Masculine a-stem declension of राद्ध (rāddhá)
Singular Dual Plural
Nominative राद्धः
rāddháḥ
राद्धौ / राद्धा¹
rāddhaú / rāddhā́¹
राद्धाः / राद्धासः¹
rāddhā́ḥ / rāddhā́saḥ¹
Vocative राद्ध
rā́ddha
राद्धौ / राद्धा¹
rā́ddhau / rā́ddhā¹
राद्धाः / राद्धासः¹
rā́ddhāḥ / rā́ddhāsaḥ¹
Accusative राद्धम्
rāddhám
राद्धौ / राद्धा¹
rāddhaú / rāddhā́¹
राद्धान्
rāddhā́n
Instrumental राद्धेन
rāddhéna
राद्धाभ्याम्
rāddhā́bhyām
राद्धैः / राद्धेभिः¹
rāddhaíḥ / rāddhébhiḥ¹
Dative राद्धाय
rāddhā́ya
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Ablative राद्धात्
rāddhā́t
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Genitive राद्धस्य
rāddhásya
राद्धयोः
rāddháyoḥ
राद्धानाम्
rāddhā́nām
Locative राद्धे
rāddhé
राद्धयोः
rāddháyoḥ
राद्धेषु
rāddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of राद्धा (rāddhā́)
Singular Dual Plural
Nominative राद्धा
rāddhā́
राद्धे
rāddhé
राद्धाः
rāddhā́ḥ
Vocative राद्धे
rā́ddhe
राद्धे
rā́ddhe
राद्धाः
rā́ddhāḥ
Accusative राद्धाम्
rāddhā́m
राद्धे
rāddhé
राद्धाः
rāddhā́ḥ
Instrumental राद्धया / राद्धा¹
rāddháyā / rāddhā́¹
राद्धाभ्याम्
rāddhā́bhyām
राद्धाभिः
rāddhā́bhiḥ
Dative राद्धायै
rāddhā́yai
राद्धाभ्याम्
rāddhā́bhyām
राद्धाभ्यः
rāddhā́bhyaḥ
Ablative राद्धायाः / राद्धायै²
rāddhā́yāḥ / rāddhā́yai²
राद्धाभ्याम्
rāddhā́bhyām
राद्धाभ्यः
rāddhā́bhyaḥ
Genitive राद्धायाः / राद्धायै²
rāddhā́yāḥ / rāddhā́yai²
राद्धयोः
rāddháyoḥ
राद्धानाम्
rāddhā́nām
Locative राद्धायाम्
rāddhā́yām
राद्धयोः
rāddháyoḥ
राद्धासु
rāddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राद्ध (rāddhá)
Singular Dual Plural
Nominative राद्धम्
rāddhám
राद्धे
rāddhé
राद्धानि / राद्धा¹
rāddhā́ni / rāddhā́¹
Vocative राद्ध
rā́ddha
राद्धे
rā́ddhe
राद्धानि / राद्धा¹
rā́ddhāni / rā́ddhā¹
Accusative राद्धम्
rāddhám
राद्धे
rāddhé
राद्धानि / राद्धा¹
rāddhā́ni / rāddhā́¹
Instrumental राद्धेन
rāddhéna
राद्धाभ्याम्
rāddhā́bhyām
राद्धैः / राद्धेभिः¹
rāddhaíḥ / rāddhébhiḥ¹
Dative राद्धाय
rāddhā́ya
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Ablative राद्धात्
rāddhā́t
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Genitive राद्धस्य
rāddhásya
राद्धयोः
rāddháyoḥ
राद्धानाम्
rāddhā́nām
Locative राद्धे
rāddhé
राद्धयोः
rāddháyoḥ
राद्धेषु
rāddhéṣu
Notes
  • ¹Vedic