राद्धि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root राध् (rādh) +‎ -ति (-ti).

Pronunciation[edit]

Noun[edit]

राद्धि (rā́ddhi) stemf

  1. accomplishment, perfection, completion, success, good fortune

Declension[edit]

Feminine i-stem declension of राद्धि (rā́ddhi)
Singular Dual Plural
Nominative राद्धिः
rā́ddhiḥ
राद्धी
rā́ddhī
राद्धयः
rā́ddhayaḥ
Vocative राद्धे
rā́ddhe
राद्धी
rā́ddhī
राद्धयः
rā́ddhayaḥ
Accusative राद्धिम्
rā́ddhim
राद्धी
rā́ddhī
राद्धीः
rā́ddhīḥ
Instrumental राद्ध्या / राद्धी¹
rā́ddhyā / rā́ddhī¹
राद्धिभ्याम्
rā́ddhibhyām
राद्धिभिः
rā́ddhibhiḥ
Dative राद्धये / राद्ध्यै² / राद्धी¹
rā́ddhaye / rā́ddhyai² / rā́ddhī¹
राद्धिभ्याम्
rā́ddhibhyām
राद्धिभ्यः
rā́ddhibhyaḥ
Ablative राद्धेः / राद्ध्याः² / राद्ध्यै³
rā́ddheḥ / rā́ddhyāḥ² / rā́ddhyai³
राद्धिभ्याम्
rā́ddhibhyām
राद्धिभ्यः
rā́ddhibhyaḥ
Genitive राद्धेः / राद्ध्याः² / राद्ध्यै³
rā́ddheḥ / rā́ddhyāḥ² / rā́ddhyai³
राद्ध्योः
rā́ddhyoḥ
राद्धीनाम्
rā́ddhīnām
Locative राद्धौ / राद्ध्याम्² / राद्धा¹
rā́ddhau / rā́ddhyām² / rā́ddhā¹
राद्ध्योः
rā́ddhyoḥ
राद्धिषु
rā́ddhiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]