लीढ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *liẓḍʰás, from Proto-Indo-Iranian *liždʰás, from Proto-Indo-European *liǵʰ-tó-s, from *leyǵʰ- (to lick). Doublet of रीळ्ह (rīḷha).

Pronunciation[edit]

Participle[edit]

लीढ (līḍha) past passive participle (root लिह्)

  1. past participle of लेढि (leḍhi); licked

Adjective[edit]

लीढ (līḍha)

  1. licked, tasted
  2. eaten, consumed, destroyed

Declension[edit]

Masculine a-stem declension of लीढ
Nom. sg. लीढः (līḍhaḥ)
Gen. sg. लीढस्य (līḍhasya)
Singular Dual Plural
Nominative लीढः (līḍhaḥ) लीढौ (līḍhau) लीढाः (līḍhāḥ)
Vocative लीढ (līḍha) लीढौ (līḍhau) लीढाः (līḍhāḥ)
Accusative लीढम् (līḍham) लीढौ (līḍhau) लीढान् (līḍhān)
Instrumental लीढेन (līḍhena) लीढाभ्याम् (līḍhābhyām) लीढैः (līḍhaiḥ)
Dative लीढाय (līḍhāya) लीढाभ्याम् (līḍhābhyām) लीढेभ्यः (līḍhebhyaḥ)
Ablative लीढात् (līḍhāt) लीढाभ्याम् (līḍhābhyām) लीढेभ्यः (līḍhebhyaḥ)
Genitive लीढस्य (līḍhasya) लीढयोः (līḍhayoḥ) लीढानाम् (līḍhānām)
Locative लीढे (līḍhe) लीढयोः (līḍhayoḥ) लीढेषु (līḍheṣu)
Feminine ā-stem declension of लीढ
Nom. sg. लीढा (līḍhā)
Gen. sg. लीढायाः (līḍhāyāḥ)
Singular Dual Plural
Nominative लीढा (līḍhā) लीढे (līḍhe) लीढाः (līḍhāḥ)
Vocative लीढे (līḍhe) लीढे (līḍhe) लीढाः (līḍhāḥ)
Accusative लीढाम् (līḍhām) लीढे (līḍhe) लीढाः (līḍhāḥ)
Instrumental लीढया (līḍhayā) लीढाभ्याम् (līḍhābhyām) लीढाभिः (līḍhābhiḥ)
Dative लीढायै (līḍhāyai) लीढाभ्याम् (līḍhābhyām) लीढाभ्यः (līḍhābhyaḥ)
Ablative लीढायाः (līḍhāyāḥ) लीढाभ्याम् (līḍhābhyām) लीढाभ्यः (līḍhābhyaḥ)
Genitive लीढायाः (līḍhāyāḥ) लीढयोः (līḍhayoḥ) लीढानाम् (līḍhānām)
Locative लीढायाम् (līḍhāyām) लीढयोः (līḍhayoḥ) लीढासु (līḍhāsu)
Neuter a-stem declension of लीढ
Nom. sg. लीढम् (līḍham)
Gen. sg. लीढस्य (līḍhasya)
Singular Dual Plural
Nominative लीढम् (līḍham) लीढे (līḍhe) लीढानि (līḍhāni)
Vocative लीढ (līḍha) लीढे (līḍhe) लीढानि (līḍhāni)
Accusative लीढम् (līḍham) लीढे (līḍhe) लीढानि (līḍhāni)
Instrumental लीढेन (līḍhena) लीढाभ्याम् (līḍhābhyām) लीढैः (līḍhaiḥ)
Dative लीढाय (līḍhāya) लीढाभ्याम् (līḍhābhyām) लीढेभ्यः (līḍhebhyaḥ)
Ablative लीढात् (līḍhāt) लीढाभ्याम् (līḍhābhyām) लीढेभ्यः (līḍhebhyaḥ)
Genitive लीढस्य (līḍhasya) लीढयोः (līḍhayoḥ) लीढानाम् (līḍhānām)
Locative लीढे (līḍhe) लीढयोः (līḍhayoḥ) लीढेषु (līḍheṣu)

Descendants[edit]

Tatsama:
  • Hindi: लीढ (līḍh)
  • Khmer: លិឍ (lɨt)
  • Telugu: లీఢము (līḍhamu)

References[edit]