वणिज्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

वणिज्य (vaṇijya) stemn

  1. trade; traffic

Declension[edit]

Neuter a-stem declension of वणिज्य (vaṇijya)
Singular Dual Plural
Nominative वणिज्यम्
vaṇijyam
वणिज्ये
vaṇijye
वणिज्यानि / वणिज्या¹
vaṇijyāni / vaṇijyā¹
Vocative वणिज्य
vaṇijya
वणिज्ये
vaṇijye
वणिज्यानि / वणिज्या¹
vaṇijyāni / vaṇijyā¹
Accusative वणिज्यम्
vaṇijyam
वणिज्ये
vaṇijye
वणिज्यानि / वणिज्या¹
vaṇijyāni / vaṇijyā¹
Instrumental वणिज्येन
vaṇijyena
वणिज्याभ्याम्
vaṇijyābhyām
वणिज्यैः / वणिज्येभिः¹
vaṇijyaiḥ / vaṇijyebhiḥ¹
Dative वणिज्याय
vaṇijyāya
वणिज्याभ्याम्
vaṇijyābhyām
वणिज्येभ्यः
vaṇijyebhyaḥ
Ablative वणिज्यात्
vaṇijyāt
वणिज्याभ्याम्
vaṇijyābhyām
वणिज्येभ्यः
vaṇijyebhyaḥ
Genitive वणिज्यस्य
vaṇijyasya
वणिज्ययोः
vaṇijyayoḥ
वणिज्यानाम्
vaṇijyānām
Locative वणिज्ये
vaṇijye
वणिज्ययोः
vaṇijyayoḥ
वणिज्येषु
vaṇijyeṣu
Notes
  • ¹Vedic

References[edit]