वसति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

वसति (root vas, first conjugation)

  1. Devanagari script form of vasati (to dwell)
    • 1998, Dhammagiri-Pāli-ganthamālā: Cariyāpiṭakapāḷi, Vipaśyana Viśodhana Vinyāsa, page 365:
      एकूनतिंसवस्सानि, अगारं अज्झहं वसिं। रम्मो सुरम्मो सुभको, तयो पासादमुत्तमा॥
      ekūnatiṃsavassāni, agāraṃ ajjhahaṃ vasiṃ. rammo surammo subhako, tayo pāsādamuttamā
      For twenty nine years, I lived the domestic life. There were three palaces, Ramma, Suramma and Subhaka.

Conjugation[edit]

Verb[edit]

वसति (root vas, first conjugation)

  1. Devanagari script form of vasati (to clothe)

Conjugation[edit]

Adjective[edit]

वसति (vasati)

  1. Devanagari script form of vasati, which is masculine/neuter locative singular of वसन्त् (vasant), present participle of the verbs above

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hwásati, from Proto-Indo-Iranian *Hwásati, from Proto-Indo-European *h₂wés-e-ti, from *h₂wes- (to dwell). Cognate with Avestan 𐬬𐬀𐬢𐬵𐬀𐬌𐬙𐬌 (vaŋhaiti), Old English wesan (to be) (whence English was).[1]

Pronunciation 1[edit]

Noun[edit]

वसति (vasatí) stemf

  1. staying, dwelling, abiding, sojourn
  2. a nest
  3. a dwelling-place, house, residence
  4. (Jainism) a Jain monastery
Declension[edit]
Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या / वसती¹
vasatyā́ / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्यै² / वसती¹
vasatáye / vasatyaí² / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्² / वसता¹
vasataú / vasatyā́m² / vasatā́¹
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Adjective[edit]

वसति (vasatí) stem

  1. dwelling, abiding
Declension[edit]
Masculine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीन्
vasatī́n
Instrumental वसतिना / वसत्या¹
vasatínā / vasatyā́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये
vasatáye
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्यः¹
vasatéḥ / vasatyàḥ¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्यः¹
vasatéḥ / vasatyàḥ¹
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसता¹
vasataú / vasatā́¹
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या / वसती¹
vasatyā́ / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्यै² / वसती¹
vasatáye / vasatyaí² / vasatī́¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः² / वसत्यै³
vasatéḥ / vasatyā́ḥ² / vasatyaí³
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्² / वसता¹
vasataú / vasatyā́m² / vasatā́¹
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसति
vasatí
वसतिनी
vasatínī
वसतीनि / वसति¹ / वसती¹
vasatī́ni / vasatí¹ / vasatī́¹
Vocative वसति / वसते
vásati / vásate
वसतिनी
vásatinī
वसतीनि / वसति¹ / वसती¹
vásatīni / vásati¹ / vásatī¹
Accusative वसति
vasatí
वसतिनी
vasatínī
वसतीनि / वसति¹ / वसती¹
vasatī́ni / vasatí¹ / vasatī́¹
Instrumental वसतिना / वसत्या¹
vasatínā / vasatyā́¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतिने / वसतये¹
vasatíne / vasatáye¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतिनः / वसतेः¹
vasatínaḥ / vasatéḥ¹
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतिनः / वसतेः¹
vasatínaḥ / vasatéḥ¹
वसतिनोः
vasatínoḥ
वसतीनाम्
vasatīnā́m
Locative वसतिनि / वसतौ¹ / वसता¹
vasatíni / vasataú¹ / vasatā́¹
वसतिनोः
vasatínoḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Tatsama:
    • Tamil: வசதி (vacati)
    • Telugu: వసతి (vasati)

Pronunciation 2[edit]

Verb[edit]

वसति (vásati) third-singular present indicative (root वस्, class 1, type P, present)

  1. to dwell, live, reside, stop (at a place), stay
  2. to remain or keep on or continue in any condition
  3. to have sexual intercourse with
  4. to rest upon [+locative]
  5. to charge or entrust with [+instrumental]
Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वस्तुम् (vástum)
Undeclinable
Infinitive वस्तुम्
vástum
Gerund उषित्वा
uṣitvā́
Participles
Masculine/Neuter Gerundive वस्य / वस्तव्य / वसनीय
vásya / vastavya / vasanīya
Feminine Gerundive वस्या / वस्तव्या / वसनीया
vásyā / vastavyā / vasanīyā
Masculine/Neuter Past Passive Participle उषित
uṣitá
Feminine Past Passive Participle उषिता
uṣitā́
Masculine/Neuter Past Active Participle उषितवत्
uṣitávat
Feminine Past Active Participle उषितवती
uṣitávatī
Present: वसति (vásati), वसते (vásate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वसति
vásati
वसतः
vásataḥ
वसन्ति
vásanti
वसते
vásate
वसेते
vásete
वसन्ते
vásante
Second वससि
vásasi
वसथः
vásathaḥ
वसथ
vásatha
वससे
vásase
वसेथे
vásethe
वसध्वे
vásadhve
First वसामि
vásāmi
वसावः
vásāvaḥ
वसामः
vásāmaḥ
वसे
váse
वसावहे
vásāvahe
वसामहे
vásāmahe
Imperative
Third वसतु
vásatu
वसताम्
vásatām
वसन्तु
vásantu
वसताम्
vásatām
वसेताम्
vásetām
वसन्ताम्
vásantām
Second वस
vása
वसतम्
vásatam
वसत
vásata
वसस्व
vásasva
वसेथाम्
vásethām
वसध्वम्
vásadhvam
First वसानि
vásāni
वसाव
vásāva
वसाम
vásāma
वसै
vásai
वसावहै
vásāvahai
वसामहै
vásāmahai
Optative/Potential
Third वसेत्
váset
वसेताम्
vásetām
वसेयुः
váseyuḥ
वसेत
váseta
वसेयाताम्
váseyātām
वसेरन्
váseran
Second वसेः
váseḥ
वसेतम्
vásetam
वसेत
váseta
वसेथाः
vásethāḥ
वसेयाथाम्
váseyāthām
वसेध्वम्
vásedhvam
First वसेयम्
váseyam
वसेव
váseva
वसेम
vásema
वसेय
váseya
वसेवहि
vásevahi
वसेमहि
vásemahi
Participles
वसत्
vásat
वसमान
vásamāna
Imperfect: अवसत् (ávasat), अवसत (ávasata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवसत्
ávasat
अवसताम्
ávasatām
अवसन्
ávasan
अवसत
ávasata
अवसेताम्
ávasetām
अवसन्त
ávasanta
Second अवसः
ávasaḥ
अवसतम्
ávasatam
अवसत
ávasata
अवसथाः
ávasathāḥ
अवसेथाम्
ávasethām
अवसध्वम्
ávasadhvam
First अवसम्
ávasam
अवसाव
ávasāva
अवसाम
ávasāma
अवसे
ávase
अवसावहि
ávasāvahi
अवसामहि
ávasāmahi
Future: वत्स्यति (vatsyáti), वत्स्यते (vatsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वत्स्यति
vatsyáti
वत्स्यतः
vatsyátaḥ
वत्स्यन्ति
vatsyánti
वत्स्यते
vatsyáte
वत्स्येते
vatsyéte
वत्स्यन्ते
vatsyánte
Second वत्स्यसि
vatsyási
वत्स्यथः
vatsyáthaḥ
वत्स्यथ
vatsyátha
वत्स्यसे
vatsyáse
वत्स्येथे
vatsyéthe
वत्स्यध्वे
vatsyádhve
First वत्स्यामि
vatsyā́mi
वत्स्यावः
vatsyā́vaḥ
वत्स्यामः
vatsyā́maḥ
वत्स्ये
vatsyé
वत्स्यावहे
vatsyā́vahe
वत्स्यामहे
vatsyā́mahe
Participles
वत्स्यत्
vatsyát
वत्स्यमान
vatsyámāna
Conditional: अवत्स्यत् (ávatsyat), अवत्स्यत (ávatsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवत्स्यत्
ávatsyat
अवत्स्यताम्
ávatsyatām
अवत्स्यन्
ávatsyan
अवत्स्यत
ávatsyata
अवत्स्येताम्
ávatsyetām
अवत्स्यन्त
ávatsyanta
Second अवत्स्यः
ávatsyaḥ
अवत्स्यतम्
ávatsyatam
अवत्स्यत
ávatsyata
अवत्स्यथाः
ávatsyathāḥ
अवत्स्येथाम्
ávatsyethām
अवत्स्यध्वम्
ávatsyadhvam
First अवत्स्यम्
ávatsyam
अवत्स्याव
ávatsyāva
अवत्स्याम
ávatsyāma
अवत्स्ये
ávatsye
अवत्स्यावहि
ávatsyāvahi
अवत्स्यामहि
ávatsyāmahi
Aorist: अवात्सीत् (ávātsīt) or अवात् (ávāt), अवत्त (ávatta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवात्सीत् / अवात्¹
ávātsīt / ávāt¹
अवात्ताम्
ávāttām
अवात्सुः
ávātsuḥ
अवत्त
ávatta
अवत्साताम्
ávatsātām
अवत्सत
ávatsata
Second अवात्सीः / अवात्¹
ávātsīḥ / ávāt¹
अवात्तम्
ávāttam
अवात्त
ávātta
अवत्थ
ávattha
अवत्साथाम्
ávatsāthām
अवद्ध्वम्
ávaddhvam
First अवात्सम्
ávātsam
अवात्स्व
ávātsva
अवात्स्म
ávātsma
अवत्सि
ávatsi
अवत्स्वहि
ávatsvahi
अवत्स्महि
ávatsmahi
Notes
  • ¹Vedic
Benedictive/Precative: उष्यात् (uṣyā́t), वत्सीष्ट (vatsīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third उष्यात्
uṣyā́t
उष्यास्ताम्
uṣyā́stām
उष्यासुः
uṣyā́suḥ
वत्सीष्ट
vatsīṣṭá
वत्सीयास्ताम्¹
vatsīyā́stām¹
वत्सीरन्
vatsīrán
Second उष्याः
uṣyā́ḥ
उष्यास्तम्
uṣyā́stam
उष्यास्त
uṣyā́sta
वत्सीष्ठाः
vatsīṣṭhā́ḥ
वत्सीयास्थाम्¹
vatsīyā́sthām¹
वत्सीढ्वम्
vatsīḍhvám
First उष्यासम्
uṣyā́sam
उष्यास्व
uṣyā́sva
उष्यास्म
uṣyā́sma
वत्सीय
vatsīyá
वत्सीवहि
vatsīváhi
वत्सीमहि
vatsīmáhi
Notes
  • ¹Uncertain
Perfect: उवास (uvā́sa), ऊषे (ūṣé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उवास
uvā́sa
ऊषतुः
ūṣátuḥ
ऊषुः
ūṣúḥ
ऊषे
ūṣé
ऊषाते
ūṣā́te
ऊषिरे
ūṣiré
Second उवस्थ / उवसिथ
uvástha / uvásitha
ऊषथुः
ūṣáthuḥ
ऊष
ūṣá
ऊषिषे
ūṣiṣé
ऊषाथे
ūṣā́the
ऊषिध्वे
ūṣidhvé
First उवस / उवास¹
uvása / uvā́sa¹
ऊषिव
ūṣivá
ऊषिम
ūṣimá
ऊषे
ūṣé
ऊषिवहे
ūṣiváhe
ऊषिमहे
ūṣimáhe
Participles
ऊषिवांस्
ūṣivā́ṃs
ऊषाण
ūṣāṇá
Notes
  • ¹Later Sanskrit
Descendants[edit]

References[edit]

  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 531f.

Further reading[edit]

  • Otto Böhtlingk, Richard Schmidt (1879-1928) “वस्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Monier Williams (1899) “वसति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0930.