विपाशा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From earlier Vedic विपाश् (vipāś), see there for more.

Pronunciation[edit]

Proper noun[edit]

विपाशा (vipāśā) stemf

  1. the Beas river

Declension[edit]

Feminine ā-stem declension of विपाशा (vipāśā)
Singular Dual Plural
Nominative विपाशा
vipāśā
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Vocative विपाशे
vipāśe
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Accusative विपाशाम्
vipāśām
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Instrumental विपाशया / विपाशा¹
vipāśayā / vipāśā¹
विपाशाभ्याम्
vipāśābhyām
विपाशाभिः
vipāśābhiḥ
Dative विपाशायै
vipāśāyai
विपाशाभ्याम्
vipāśābhyām
विपाशाभ्यः
vipāśābhyaḥ
Ablative विपाशायाः / विपाशायै²
vipāśāyāḥ / vipāśāyai²
विपाशाभ्याम्
vipāśābhyām
विपाशाभ्यः
vipāśābhyaḥ
Genitive विपाशायाः / विपाशायै²
vipāśāyāḥ / vipāśāyai²
विपाशयोः
vipāśayoḥ
विपाशानाम्
vipāśānām
Locative विपाशायाम्
vipāśāyām
विपाशयोः
vipāśayoḥ
विपाशासु
vipāśāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Punjabi: ਬਿਆਸ (biāsa)
  • Ancient Greek: Ὕφασις (Húphasis)