विभाग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit विभाग (vibhāga)

Pronunciation[edit]

(Delhi Hindi) IPA(key): /ʋɪ.bʱɑːɡ/, [ʋɪ.bʱäːɡ]

Noun[edit]

विभाग (vibhāgm (Urdu spelling وِبھاگ)

  1. department, bureau
    कृषि विभागkŕṣi vibhāgDepartment of Agriculture
  2. (Indian Classical Music) the divisions of a tala, a vibhag
    Synonym: अंग (aṅg) (in the context of Carnatic music)

Declension[edit]

Derived terms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of वि- (vi-) +‎ भाग (bhāga).

Pronunciation[edit]

Noun[edit]

विभाग (vibhāga) stemm

  1. disjunction

Declension[edit]

Masculine a-stem declension of विभाग (vibhāga)
Singular Dual Plural
Nominative विभागः
vibhāgaḥ
विभागौ / विभागा¹
vibhāgau / vibhāgā¹
विभागाः / विभागासः¹
vibhāgāḥ / vibhāgāsaḥ¹
Vocative विभाग
vibhāga
विभागौ / विभागा¹
vibhāgau / vibhāgā¹
विभागाः / विभागासः¹
vibhāgāḥ / vibhāgāsaḥ¹
Accusative विभागम्
vibhāgam
विभागौ / विभागा¹
vibhāgau / vibhāgā¹
विभागान्
vibhāgān
Instrumental विभागेन
vibhāgena
विभागाभ्याम्
vibhāgābhyām
विभागैः / विभागेभिः¹
vibhāgaiḥ / vibhāgebhiḥ¹
Dative विभागाय
vibhāgāya
विभागाभ्याम्
vibhāgābhyām
विभागेभ्यः
vibhāgebhyaḥ
Ablative विभागात्
vibhāgāt
विभागाभ्याम्
vibhāgābhyām
विभागेभ्यः
vibhāgebhyaḥ
Genitive विभागस्य
vibhāgasya
विभागयोः
vibhāgayoḥ
विभागानाम्
vibhāgānām
Locative विभागे
vibhāge
विभागयोः
vibhāgayoḥ
विभागेषु
vibhāgeṣu
Notes
  • ¹Vedic

References[edit]