विसृष्टि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From वि- (vi-) +‎ सृष्टि (sṛṣṭi).

Pronunciation

[edit]

Noun

[edit]

विसृष्टि (vísṛṣṭi) stemf

  1. letting go , allowing to flow , discharge Lit. Kāṭh.
  2. emission (of semen) Lit. L.
  3. leaving , quitting Lit. W.
  4. giving , offering Lit. ib.
  5. creation , production Lit. RV. Lit. ŚBr.
  6. secondary creation or creation in detail Lit. Pur.
  7. offspring

Declension

[edit]
Feminine i-stem declension of विसृष्टि (vísṛṣṭi)
Singular Dual Plural
Nominative विसृष्टिः
vísṛṣṭiḥ
विसृष्टी
vísṛṣṭī
विसृष्टयः
vísṛṣṭayaḥ
Vocative विसृष्टे
vísṛṣṭe
विसृष्टी
vísṛṣṭī
विसृष्टयः
vísṛṣṭayaḥ
Accusative विसृष्टिम्
vísṛṣṭim
विसृष्टी
vísṛṣṭī
विसृष्टीः
vísṛṣṭīḥ
Instrumental विसृष्ट्या / विसृष्टी¹
vísṛṣṭyā / vísṛṣṭī¹
विसृष्टिभ्याम्
vísṛṣṭibhyām
विसृष्टिभिः
vísṛṣṭibhiḥ
Dative विसृष्टये / विसृष्ट्यै² / विसृष्टी¹
vísṛṣṭaye / vísṛṣṭyai² / vísṛṣṭī¹
विसृष्टिभ्याम्
vísṛṣṭibhyām
विसृष्टिभ्यः
vísṛṣṭibhyaḥ
Ablative विसृष्टेः / विसृष्ट्याः² / विसृष्ट्यै³
vísṛṣṭeḥ / vísṛṣṭyāḥ² / vísṛṣṭyai³
विसृष्टिभ्याम्
vísṛṣṭibhyām
विसृष्टिभ्यः
vísṛṣṭibhyaḥ
Genitive विसृष्टेः / विसृष्ट्याः² / विसृष्ट्यै³
vísṛṣṭeḥ / vísṛṣṭyāḥ² / vísṛṣṭyai³
विसृष्ट्योः
vísṛṣṭyoḥ
विसृष्टीनाम्
vísṛṣṭīnām
Locative विसृष्टौ / विसृष्ट्याम्² / विसृष्टा¹
vísṛṣṭau / vísṛṣṭyām² / vísṛṣṭā¹
विसृष्ट्योः
vísṛṣṭyoḥ
विसृष्टिषु
vísṛṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]