वीरभद्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of वीर (vīrá, hero) +‎ भद्र (bhadrá, auspicious)

Pronunciation[edit]

Proper noun[edit]

वीरभद्र (vīrabhadrá) stemm

  1. (Hinduism) a form of Shiva.

Declension[edit]

Masculine a-stem declension of वीरभद्र (vīrabhadrá)
Singular Dual Plural
Nominative वीरभद्रः
vīrabhadráḥ
वीरभद्रौ / वीरभद्रा¹
vīrabhadraú / vīrabhadrā́¹
वीरभद्राः / वीरभद्रासः¹
vīrabhadrā́ḥ / vīrabhadrā́saḥ¹
Vocative वीरभद्र
vī́rabhadra
वीरभद्रौ / वीरभद्रा¹
vī́rabhadrau / vī́rabhadrā¹
वीरभद्राः / वीरभद्रासः¹
vī́rabhadrāḥ / vī́rabhadrāsaḥ¹
Accusative वीरभद्रम्
vīrabhadrám
वीरभद्रौ / वीरभद्रा¹
vīrabhadraú / vīrabhadrā́¹
वीरभद्रान्
vīrabhadrā́n
Instrumental वीरभद्रेण
vīrabhadréṇa
वीरभद्राभ्याम्
vīrabhadrā́bhyām
वीरभद्रैः / वीरभद्रेभिः¹
vīrabhadraíḥ / vīrabhadrébhiḥ¹
Dative वीरभद्राय
vīrabhadrā́ya
वीरभद्राभ्याम्
vīrabhadrā́bhyām
वीरभद्रेभ्यः
vīrabhadrébhyaḥ
Ablative वीरभद्रात्
vīrabhadrā́t
वीरभद्राभ्याम्
vīrabhadrā́bhyām
वीरभद्रेभ्यः
vīrabhadrébhyaḥ
Genitive वीरभद्रस्य
vīrabhadrásya
वीरभद्रयोः
vīrabhadráyoḥ
वीरभद्राणाम्
vīrabhadrā́ṇām
Locative वीरभद्रे
vīrabhadré
वीरभद्रयोः
vīrabhadráyoḥ
वीरभद्रेषु
vīrabhadréṣu
Notes
  • ¹Vedic