व्यञ्जन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

व्यञ्जन n

  1. Devanagari script form of vyañjana (“mark; letter”)
    • c. 500 AD, Kaccāyana, Pālivyākaraṇaṃ [Pali Grammar]‎[1], page 4; republished as Satish Chandra Acharyya Vidyabhusana, editor, Kaccayana's Pali Grammar (edited in Devanagari character and translated into English), Calcutta, Bengal: Mahabodhi Society, 1901:
      तेसं खो व्यञ्जनानं ककारादयो मकारन्ता पञ्चपञ्चसो अक्खरवन्तो वग्गा नाम होन्ति।
      Tesaṃ kho vyañjanānaṃ kakārādayo makārantā pañcapañcaso akkharavanto vaggā nāma honti.
      From 'k' to 'm' of these very consonants are five by five divisions (called such) of consonants.

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From वि (vi) +‎ अञ्ज् (añj) +‎ अन (ana).

Pronunciation[edit]

Adjective[edit]

व्यञ्जन (vyáñjana) stem

  1. manifesting, indicating

Declension[edit]

Masculine a-stem declension of व्यञ्जन (vyáñjana)
Singular Dual Plural
Nominative व्यञ्जनः
vyáñjanaḥ
व्यञ्जनौ / व्यञ्जना¹
vyáñjanau / vyáñjanā¹
व्यञ्जनाः / व्यञ्जनासः¹
vyáñjanāḥ / vyáñjanāsaḥ¹
Vocative व्यञ्जन
vyáñjana
व्यञ्जनौ / व्यञ्जना¹
vyáñjanau / vyáñjanā¹
व्यञ्जनाः / व्यञ्जनासः¹
vyáñjanāḥ / vyáñjanāsaḥ¹
Accusative व्यञ्जनम्
vyáñjanam
व्यञ्जनौ / व्यञ्जना¹
vyáñjanau / vyáñjanā¹
व्यञ्जनान्
vyáñjanān
Instrumental व्यञ्जनेन
vyáñjanena
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनैः / व्यञ्जनेभिः¹
vyáñjanaiḥ / vyáñjanebhiḥ¹
Dative व्यञ्जनाय
vyáñjanāya
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Ablative व्यञ्जनात्
vyáñjanāt
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Genitive व्यञ्जनस्य
vyáñjanasya
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनानाम्
vyáñjanānām
Locative व्यञ्जने
vyáñjane
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनेषु
vyáñjaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of व्यञ्जना (vyáñjanā)
Singular Dual Plural
Nominative व्यञ्जना
vyáñjanā
व्यञ्जने
vyáñjane
व्यञ्जनाः
vyáñjanāḥ
Vocative व्यञ्जने
vyáñjane
व्यञ्जने
vyáñjane
व्यञ्जनाः
vyáñjanāḥ
Accusative व्यञ्जनाम्
vyáñjanām
व्यञ्जने
vyáñjane
व्यञ्जनाः
vyáñjanāḥ
Instrumental व्यञ्जनया / व्यञ्जना¹
vyáñjanayā / vyáñjanā¹
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनाभिः
vyáñjanābhiḥ
Dative व्यञ्जनायै
vyáñjanāyai
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनाभ्यः
vyáñjanābhyaḥ
Ablative व्यञ्जनायाः / व्यञ्जनायै²
vyáñjanāyāḥ / vyáñjanāyai²
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनाभ्यः
vyáñjanābhyaḥ
Genitive व्यञ्जनायाः / व्यञ्जनायै²
vyáñjanāyāḥ / vyáñjanāyai²
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनानाम्
vyáñjanānām
Locative व्यञ्जनायाम्
vyáñjanāyām
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनासु
vyáñjanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of व्यञ्जन (vyáñjana)
Singular Dual Plural
Nominative व्यञ्जनम्
vyáñjanam
व्यञ्जने
vyáñjane
व्यञ्जनानि / व्यञ्जना¹
vyáñjanāni / vyáñjanā¹
Vocative व्यञ्जन
vyáñjana
व्यञ्जने
vyáñjane
व्यञ्जनानि / व्यञ्जना¹
vyáñjanāni / vyáñjanā¹
Accusative व्यञ्जनम्
vyáñjanam
व्यञ्जने
vyáñjane
व्यञ्जनानि / व्यञ्जना¹
vyáñjanāni / vyáñjanā¹
Instrumental व्यञ्जनेन
vyáñjanena
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनैः / व्यञ्जनेभिः¹
vyáñjanaiḥ / vyáñjanebhiḥ¹
Dative व्यञ्जनाय
vyáñjanāya
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Ablative व्यञ्जनात्
vyáñjanāt
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Genitive व्यञ्जनस्य
vyáñjanasya
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनानाम्
vyáñjanānām
Locative व्यञ्जने
vyáñjane
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनेषु
vyáñjaneṣu
Notes
  • ¹Vedic

Noun[edit]

व्यञ्जन (vyáñjana) stemm

  1. (phonetics) consonant
    Antonym: स्वर (svara)
  2. implied indication, allusion, suggestion
  3. figurative expression

Declension[edit]

Masculine a-stem declension of व्यञ्जन (vyáñjana)
Singular Dual Plural
Nominative व्यञ्जनः
vyáñjanaḥ
व्यञ्जनौ / व्यञ्जना¹
vyáñjanau / vyáñjanā¹
व्यञ्जनाः / व्यञ्जनासः¹
vyáñjanāḥ / vyáñjanāsaḥ¹
Vocative व्यञ्जन
vyáñjana
व्यञ्जनौ / व्यञ्जना¹
vyáñjanau / vyáñjanā¹
व्यञ्जनाः / व्यञ्जनासः¹
vyáñjanāḥ / vyáñjanāsaḥ¹
Accusative व्यञ्जनम्
vyáñjanam
व्यञ्जनौ / व्यञ्जना¹
vyáñjanau / vyáñjanā¹
व्यञ्जनान्
vyáñjanān
Instrumental व्यञ्जनेन
vyáñjanena
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनैः / व्यञ्जनेभिः¹
vyáñjanaiḥ / vyáñjanebhiḥ¹
Dative व्यञ्जनाय
vyáñjanāya
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Ablative व्यञ्जनात्
vyáñjanāt
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Genitive व्यञ्जनस्य
vyáñjanasya
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनानाम्
vyáñjanānām
Locative व्यञ्जने
vyáñjane
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनेषु
vyáñjaneṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

व्यञ्जन (vyáñjana) stemn

  1. decoration, ornament
  2. manifestation, indication
  3. allusion, suggestion
  4. figurative expression, irony, sarcasm
  5. specification
  6. mark, badge, spot, sign, token
  7. insignia, paraphernalia
  8. symptom (of a disease)
  9. mark of sex or gender (as the beard, breasts etc.), the private parts (male or female)
  10. anything used in cooking or preparing food, seasoning, sauce, condiment
  11. consonant
  12. syllable
  13. letter
  14. limb, member, part
  15. day
  16. purification of a sacrificial animal
  17. fan

Declension[edit]

Neuter a-stem declension of व्यञ्जन (vyáñjana)
Singular Dual Plural
Nominative व्यञ्जनम्
vyáñjanam
व्यञ्जने
vyáñjane
व्यञ्जनानि / व्यञ्जना¹
vyáñjanāni / vyáñjanā¹
Vocative व्यञ्जन
vyáñjana
व्यञ्जने
vyáñjane
व्यञ्जनानि / व्यञ्जना¹
vyáñjanāni / vyáñjanā¹
Accusative व्यञ्जनम्
vyáñjanam
व्यञ्जने
vyáñjane
व्यञ्जनानि / व्यञ्जना¹
vyáñjanāni / vyáñjanā¹
Instrumental व्यञ्जनेन
vyáñjanena
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनैः / व्यञ्जनेभिः¹
vyáñjanaiḥ / vyáñjanebhiḥ¹
Dative व्यञ्जनाय
vyáñjanāya
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Ablative व्यञ्जनात्
vyáñjanāt
व्यञ्जनाभ्याम्
vyáñjanābhyām
व्यञ्जनेभ्यः
vyáñjanebhyaḥ
Genitive व्यञ्जनस्य
vyáñjanasya
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनानाम्
vyáñjanānām
Locative व्यञ्जने
vyáñjane
व्यञ्जनयोः
vyáñjanayoḥ
व्यञ्जनेषु
vyáñjaneṣu
Notes
  • ¹Vedic

References[edit]