शिष्या

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit शिष्या (śiṣyā).

Pronunciation[edit]

(Delhi Hindi) IPA(key): /ʃɪʂ.jɑː/, [ʃɪʃ.jäː]

Noun[edit]

शिष्या (śiṣyāf (masculine शिष्य)

  1. student, disciple (feminine)
    Synonyms: छात्रा (chātrā), विद्यार्थिनी (vidyārthinī)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation[edit]

Noun[edit]

शिष्या (śiṣyā) stemf (masculine शिष्य)

  1. student, disciple (feminine)
    Synonyms: छात्रा (chātrā), विद्यार्थिनी (vidyārthinī)

Declension[edit]

Feminine ā-stem declension of शिष्या (śiṣyā)
Singular Dual Plural
Nominative शिष्या
śiṣyā
शिष्ये
śiṣye
शिष्याः
śiṣyāḥ
Vocative शिष्ये
śiṣye
शिष्ये
śiṣye
शिष्याः
śiṣyāḥ
Accusative शिष्याम्
śiṣyām
शिष्ये
śiṣye
शिष्याः
śiṣyāḥ
Instrumental शिष्यया / शिष्या¹
śiṣyayā / śiṣyā¹
शिष्याभ्याम्
śiṣyābhyām
शिष्याभिः
śiṣyābhiḥ
Dative शिष्यायै
śiṣyāyai
शिष्याभ्याम्
śiṣyābhyām
शिष्याभ्यः
śiṣyābhyaḥ
Ablative शिष्यायाः / शिष्यायै²
śiṣyāyāḥ / śiṣyāyai²
शिष्याभ्याम्
śiṣyābhyām
शिष्याभ्यः
śiṣyābhyaḥ
Genitive शिष्यायाः / शिष्यायै²
śiṣyāyāḥ / śiṣyāyai²
शिष्ययोः
śiṣyayoḥ
शिष्याणाम्
śiṣyāṇām
Locative शिष्यायाम्
śiṣyāyām
शिष्ययोः
śiṣyayoḥ
शिष्यासु
śiṣyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas