शृद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root शृध् (śṛdh, to moisten, become wet) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

शृद्ध (śṛddha) stem (Classical Sanskrit)

  1. moistened, wet
    Synonyms: स्तिमित (stimita), क्लिन्न (klinna), उपोत्त (upotta), आर्द्र (ārdra)

Declension[edit]

Masculine a-stem declension of शृद्ध (śṛddha)
Singular Dual Plural
Nominative शृद्धः
śṛddhaḥ
शृद्धौ
śṛddhau
शृद्धाः
śṛddhāḥ
Vocative शृद्ध
śṛddha
शृद्धौ
śṛddhau
शृद्धाः
śṛddhāḥ
Accusative शृद्धम्
śṛddham
शृद्धौ
śṛddhau
शृद्धान्
śṛddhān
Instrumental शृद्धेन
śṛddhena
शृद्धाभ्याम्
śṛddhābhyām
शृद्धैः
śṛddhaiḥ
Dative शृद्धाय
śṛddhāya
शृद्धाभ्याम्
śṛddhābhyām
शृद्धेभ्यः
śṛddhebhyaḥ
Ablative शृद्धात्
śṛddhāt
शृद्धाभ्याम्
śṛddhābhyām
शृद्धेभ्यः
śṛddhebhyaḥ
Genitive शृद्धस्य
śṛddhasya
शृद्धयोः
śṛddhayoḥ
शृद्धानाम्
śṛddhānām
Locative शृद्धे
śṛddhe
शृद्धयोः
śṛddhayoḥ
शृद्धेषु
śṛddheṣu
Feminine ā-stem declension of शृद्धा (śṛddhā)
Singular Dual Plural
Nominative शृद्धा
śṛddhā
शृद्धे
śṛddhe
शृद्धाः
śṛddhāḥ
Vocative शृद्धे
śṛddhe
शृद्धे
śṛddhe
शृद्धाः
śṛddhāḥ
Accusative शृद्धाम्
śṛddhām
शृद्धे
śṛddhe
शृद्धाः
śṛddhāḥ
Instrumental शृद्धया
śṛddhayā
शृद्धाभ्याम्
śṛddhābhyām
शृद्धाभिः
śṛddhābhiḥ
Dative शृद्धायै
śṛddhāyai
शृद्धाभ्याम्
śṛddhābhyām
शृद्धाभ्यः
śṛddhābhyaḥ
Ablative शृद्धायाः
śṛddhāyāḥ
शृद्धाभ्याम्
śṛddhābhyām
शृद्धाभ्यः
śṛddhābhyaḥ
Genitive शृद्धायाः
śṛddhāyāḥ
शृद्धयोः
śṛddhayoḥ
शृद्धानाम्
śṛddhānām
Locative शृद्धायाम्
śṛddhāyām
शृद्धयोः
śṛddhayoḥ
शृद्धासु
śṛddhāsu
Neuter a-stem declension of शृद्ध (śṛddha)
Singular Dual Plural
Nominative शृद्धम्
śṛddham
शृद्धे
śṛddhe
शृद्धानि
śṛddhāni
Vocative शृद्ध
śṛddha
शृद्धे
śṛddhe
शृद्धानि
śṛddhāni
Accusative शृद्धम्
śṛddham
शृद्धे
śṛddhe
शृद्धानि
śṛddhāni
Instrumental शृद्धेन
śṛddhena
शृद्धाभ्याम्
śṛddhābhyām
शृद्धैः
śṛddhaiḥ
Dative शृद्धाय
śṛddhāya
शृद्धाभ्याम्
śṛddhābhyām
शृद्धेभ्यः
śṛddhebhyaḥ
Ablative शृद्धात्
śṛddhāt
शृद्धाभ्याम्
śṛddhābhyām
शृद्धेभ्यः
śṛddhebhyaḥ
Genitive शृद्धस्य
śṛddhasya
शृद्धयोः
śṛddhayoḥ
शृद्धानाम्
śṛddhānām
Locative शृद्धे
śṛddhe
शृद्धयोः
śṛddhayoḥ
शृद्धेषु
śṛddheṣu

Further reading[edit]