शैम्ब्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

शैम्ब्य (śaimbya) stemm

  1. green beans

Declension[edit]

Masculine a-stem declension of शैम्ब्य (śaimbya)
Singular Dual Plural
Nominative शैम्ब्यः
śaimbyaḥ
शैम्ब्यौ / शैम्ब्या¹
śaimbyau / śaimbyā¹
शैम्ब्याः / शैम्ब्यासः¹
śaimbyāḥ / śaimbyāsaḥ¹
Vocative शैम्ब्य
śaimbya
शैम्ब्यौ / शैम्ब्या¹
śaimbyau / śaimbyā¹
शैम्ब्याः / शैम्ब्यासः¹
śaimbyāḥ / śaimbyāsaḥ¹
Accusative शैम्ब्यम्
śaimbyam
शैम्ब्यौ / शैम्ब्या¹
śaimbyau / śaimbyā¹
शैम्ब्यान्
śaimbyān
Instrumental शैम्ब्येन
śaimbyena
शैम्ब्याभ्याम्
śaimbyābhyām
शैम्ब्यैः / शैम्ब्येभिः¹
śaimbyaiḥ / śaimbyebhiḥ¹
Dative शैम्ब्याय
śaimbyāya
शैम्ब्याभ्याम्
śaimbyābhyām
शैम्ब्येभ्यः
śaimbyebhyaḥ
Ablative शैम्ब्यात्
śaimbyāt
शैम्ब्याभ्याम्
śaimbyābhyām
शैम्ब्येभ्यः
śaimbyebhyaḥ
Genitive शैम्ब्यस्य
śaimbyasya
शैम्ब्ययोः
śaimbyayoḥ
शैम्ब्यानाम्
śaimbyānām
Locative शैम्ब्ये
śaimbye
शैम्ब्ययोः
śaimbyayoḥ
शैम्ब्येषु
śaimbyeṣu
Notes
  • ¹Vedic