संस्मरण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit संस्मरण (saṃsmaraṇa). Equivalent to सम्- (sam-) +‎ स्मरण (smaraṇ).

Noun[edit]

संस्मरण (sansmaraṇm

  1. memories, reminiscence

Declension[edit]

Sanskrit[edit]

Etymology[edit]

सं- (saṃ-) +‎ स्मृ (smṛ) +‎ -अण (-aṇa).

Pronunciation[edit]

Noun[edit]

संस्मरण (saṃsmaraṇa) stemn (root संस्मृ)

  1. the act of remembering, calling to mind, recollecting [+genitive]

Declension[edit]

Neuter a-stem declension of संस्मरण (saṃsmaraṇa)
Singular Dual Plural
Nominative संस्मरणम्
saṃsmaraṇam
संस्मरणे
saṃsmaraṇe
संस्मरणानि / संस्मरणा¹
saṃsmaraṇāni / saṃsmaraṇā¹
Vocative संस्मरण
saṃsmaraṇa
संस्मरणे
saṃsmaraṇe
संस्मरणानि / संस्मरणा¹
saṃsmaraṇāni / saṃsmaraṇā¹
Accusative संस्मरणम्
saṃsmaraṇam
संस्मरणे
saṃsmaraṇe
संस्मरणानि / संस्मरणा¹
saṃsmaraṇāni / saṃsmaraṇā¹
Instrumental संस्मरणेन
saṃsmaraṇena
संस्मरणाभ्याम्
saṃsmaraṇābhyām
संस्मरणैः / संस्मरणेभिः¹
saṃsmaraṇaiḥ / saṃsmaraṇebhiḥ¹
Dative संस्मरणाय
saṃsmaraṇāya
संस्मरणाभ्याम्
saṃsmaraṇābhyām
संस्मरणेभ्यः
saṃsmaraṇebhyaḥ
Ablative संस्मरणात्
saṃsmaraṇāt
संस्मरणाभ्याम्
saṃsmaraṇābhyām
संस्मरणेभ्यः
saṃsmaraṇebhyaḥ
Genitive संस्मरणस्य
saṃsmaraṇasya
संस्मरणयोः
saṃsmaraṇayoḥ
संस्मरणानाम्
saṃsmaraṇānām
Locative संस्मरणे
saṃsmaraṇe
संस्मरणयोः
saṃsmaraṇayoḥ
संस्मरणेषु
saṃsmaraṇeṣu
Notes
  • ¹Vedic

References[edit]