सपाद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

स- (sa-) +‎ पाद (pāda).

Pronunciation[edit]

Adjective[edit]

सपाद (sapāda) stem

  1. having feet
  2. with a quarter, increased by one-fourth

Declension[edit]

Masculine a-stem declension of सपाद
Nom. sg. सपादः (sapādaḥ)
Gen. sg. सपादस्य (sapādasya)
Singular Dual Plural
Nominative सपादः (sapādaḥ) सपादौ (sapādau) सपादाः (sapādāḥ)
Vocative सपाद (sapāda) सपादौ (sapādau) सपादाः (sapādāḥ)
Accusative सपादम् (sapādam) सपादौ (sapādau) सपादान् (sapādān)
Instrumental सपादेन (sapādena) सपादाभ्याम् (sapādābhyām) सपादैः (sapādaiḥ)
Dative सपादाय (sapādāya) सपादाभ्याम् (sapādābhyām) सपादेभ्यः (sapādebhyaḥ)
Ablative सपादात् (sapādāt) सपादाभ्याम् (sapādābhyām) सपादेभ्यः (sapādebhyaḥ)
Genitive सपादस्य (sapādasya) सपादयोः (sapādayoḥ) सपादानाम् (sapādānām)
Locative सपादे (sapāde) सपादयोः (sapādayoḥ) सपादेषु (sapādeṣu)
Feminine ā-stem declension of सपाद
Nom. sg. सपादा (sapādā)
Gen. sg. सपादायाः (sapādāyāḥ)
Singular Dual Plural
Nominative सपादा (sapādā) सपादे (sapāde) सपादाः (sapādāḥ)
Vocative सपादे (sapāde) सपादे (sapāde) सपादाः (sapādāḥ)
Accusative सपादाम् (sapādām) सपादे (sapāde) सपादाः (sapādāḥ)
Instrumental सपादया (sapādayā) सपादाभ्याम् (sapādābhyām) सपादाभिः (sapādābhiḥ)
Dative सपादायै (sapādāyai) सपादाभ्याम् (sapādābhyām) सपादाभ्यः (sapādābhyaḥ)
Ablative सपादायाः (sapādāyāḥ) सपादाभ्याम् (sapādābhyām) सपादाभ्यः (sapādābhyaḥ)
Genitive सपादायाः (sapādāyāḥ) सपादयोः (sapādayoḥ) सपादानाम् (sapādānām)
Locative सपादायाम् (sapādāyām) सपादयोः (sapādayoḥ) सपादासु (sapādāsu)
Neuter a-stem declension of सपाद
Nom. sg. सपादम् (sapādam)
Gen. sg. सपादस्य (sapādasya)
Singular Dual Plural
Nominative सपादम् (sapādam) सपादे (sapāde) सपादानि (sapādāni)
Vocative सपाद (sapāda) सपादे (sapāde) सपादानि (sapādāni)
Accusative सपादम् (sapādam) सपादे (sapāde) सपादानि (sapādāni)
Instrumental सपादेन (sapādena) सपादाभ्याम् (sapādābhyām) सपादैः (sapādaiḥ)
Dative सपादाय (sapādāya) सपादाभ्याम् (sapādābhyām) सपादेभ्यः (sapādebhyaḥ)
Ablative सपादात् (sapādāt) सपादाभ्याम् (sapādābhyām) सपादेभ्यः (sapādebhyaḥ)
Genitive सपादस्य (sapādasya) सपादयोः (sapādayoḥ) सपादानाम् (sapādānām)
Locative सपादे (sapāde) सपादयोः (sapādayoḥ) सपादेषु (sapādeṣu)

References[edit]