सार्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From स- (sa-, together with; plus) +‎ अर्ध (ardha, half).

Pronunciation[edit]

Adjective[edit]

सार्ध (sārdha) stem

  1. joined with one half; plus one half; increased by half
    द्वेशतेसार्धेdveśatesārdhetwo hundred and fifty; lit. "two hundreds plus a half (hundred)"

Declension[edit]

Masculine a-stem declension of सार्ध (sārdha)
Singular Dual Plural
Nominative सार्धः
sārdhaḥ
सार्धौ / सार्धा¹
sārdhau / sārdhā¹
सार्धाः / सार्धासः¹
sārdhāḥ / sārdhāsaḥ¹
Vocative सार्ध
sārdha
सार्धौ / सार्धा¹
sārdhau / sārdhā¹
सार्धाः / सार्धासः¹
sārdhāḥ / sārdhāsaḥ¹
Accusative सार्धम्
sārdham
सार्धौ / सार्धा¹
sārdhau / sārdhā¹
सार्धान्
sārdhān
Instrumental सार्धेन
sārdhena
सार्धाभ्याम्
sārdhābhyām
सार्धैः / सार्धेभिः¹
sārdhaiḥ / sārdhebhiḥ¹
Dative सार्धाय
sārdhāya
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Ablative सार्धात्
sārdhāt
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Genitive सार्धस्य
sārdhasya
सार्धयोः
sārdhayoḥ
सार्धानाम्
sārdhānām
Locative सार्धे
sārdhe
सार्धयोः
sārdhayoḥ
सार्धेषु
sārdheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सार्धा (sārdhā)
Singular Dual Plural
Nominative सार्धा
sārdhā
सार्धे
sārdhe
सार्धाः
sārdhāḥ
Vocative सार्धे
sārdhe
सार्धे
sārdhe
सार्धाः
sārdhāḥ
Accusative सार्धाम्
sārdhām
सार्धे
sārdhe
सार्धाः
sārdhāḥ
Instrumental सार्धया / सार्धा¹
sārdhayā / sārdhā¹
सार्धाभ्याम्
sārdhābhyām
सार्धाभिः
sārdhābhiḥ
Dative सार्धायै
sārdhāyai
सार्धाभ्याम्
sārdhābhyām
सार्धाभ्यः
sārdhābhyaḥ
Ablative सार्धायाः / सार्धायै²
sārdhāyāḥ / sārdhāyai²
सार्धाभ्याम्
sārdhābhyām
सार्धाभ्यः
sārdhābhyaḥ
Genitive सार्धायाः / सार्धायै²
sārdhāyāḥ / sārdhāyai²
सार्धयोः
sārdhayoḥ
सार्धानाम्
sārdhānām
Locative सार्धायाम्
sārdhāyām
सार्धयोः
sārdhayoḥ
सार्धासु
sārdhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सार्ध (sārdha)
Singular Dual Plural
Nominative सार्धम्
sārdham
सार्धे
sārdhe
सार्धानि / सार्धा¹
sārdhāni / sārdhā¹
Vocative सार्ध
sārdha
सार्धे
sārdhe
सार्धानि / सार्धा¹
sārdhāni / sārdhā¹
Accusative सार्धम्
sārdham
सार्धे
sārdhe
सार्धानि / सार्धा¹
sārdhāni / sārdhā¹
Instrumental सार्धेन
sārdhena
सार्धाभ्याम्
sārdhābhyām
सार्धैः / सार्धेभिः¹
sārdhaiḥ / sārdhebhiḥ¹
Dative सार्धाय
sārdhāya
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Ablative सार्धात्
sārdhāt
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Genitive सार्धस्य
sārdhasya
सार्धयोः
sārdhayoḥ
सार्धानाम्
sārdhānām
Locative सार्धे
sārdhe
सार्धयोः
sārdhayoḥ
सार्धेषु
sārdheṣu
Notes
  • ¹Vedic

Derived terms[edit]

  • सार्धम् (sārdham, jointly; together; along with, adverb), from the neuter accusative.

References[edit]