स्थूर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *stūh₂-ró-, from a -extension of Proto-Indo-European *steh₂- (to stand).[1] Cognate with the element Avestan stūra- (in proper names like pairištūra-), English stour, German stur (stubborn).

Pronunciation[edit]

Adjective[edit]

स्थूर (sthūrá) stem

  1. strong, thick, massive

Declension[edit]

Masculine a-stem declension of स्थूर (sthūrá)
Singular Dual Plural
Nominative स्थूरः
sthūráḥ
स्थूरौ / स्थूरा¹
sthūraú / sthūrā́¹
स्थूराः / स्थूरासः¹
sthūrā́ḥ / sthūrā́saḥ¹
Vocative स्थूर
sthū́ra
स्थूरौ / स्थूरा¹
sthū́rau / sthū́rā¹
स्थूराः / स्थूरासः¹
sthū́rāḥ / sthū́rāsaḥ¹
Accusative स्थूरम्
sthūrám
स्थूरौ / स्थूरा¹
sthūraú / sthūrā́¹
स्थूरान्
sthūrā́n
Instrumental स्थूरेण
sthūréṇa
स्थूराभ्याम्
sthūrā́bhyām
स्थूरैः / स्थूरेभिः¹
sthūraíḥ / sthūrébhiḥ¹
Dative स्थूराय
sthūrā́ya
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Ablative स्थूरात्
sthūrā́t
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Genitive स्थूरस्य
sthūrásya
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locative स्थूरे
sthūré
स्थूरयोः
sthūráyoḥ
स्थूरेषु
sthūréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थूरा (sthūrā́)
Singular Dual Plural
Nominative स्थूरा
sthūrā́
स्थूरे
sthūré
स्थूराः
sthūrā́ḥ
Vocative स्थूरे
sthū́re
स्थूरे
sthū́re
स्थूराः
sthū́rāḥ
Accusative स्थूराम्
sthūrā́m
स्थूरे
sthūré
स्थूराः
sthūrā́ḥ
Instrumental स्थूरया / स्थूरा¹
sthūráyā / sthūrā́¹
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभिः
sthūrā́bhiḥ
Dative स्थूरायै
sthūrā́yai
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभ्यः
sthūrā́bhyaḥ
Ablative स्थूरायाः / स्थूरायै²
sthūrā́yāḥ / sthūrā́yai²
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभ्यः
sthūrā́bhyaḥ
Genitive स्थूरायाः / स्थूरायै²
sthūrā́yāḥ / sthūrā́yai²
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locative स्थूरायाम्
sthūrā́yām
स्थूरयोः
sthūráyoḥ
स्थूरासु
sthūrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थूर (sthūrá)
Singular Dual Plural
Nominative स्थूरम्
sthūrám
स्थूरे
sthūré
स्थूराणि / स्थूरा¹
sthūrā́ṇi / sthūrā́¹
Vocative स्थूर
sthū́ra
स्थूरे
sthū́re
स्थूराणि / स्थूरा¹
sthū́rāṇi / sthū́rā¹
Accusative स्थूरम्
sthūrám
स्थूरे
sthūré
स्थूराणि / स्थूरा¹
sthūrā́ṇi / sthūrā́¹
Instrumental स्थूरेण
sthūréṇa
स्थूराभ्याम्
sthūrā́bhyām
स्थूरैः / स्थूरेभिः¹
sthūraíḥ / sthūrébhiḥ¹
Dative स्थूराय
sthūrā́ya
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Ablative स्थूरात्
sthūrā́t
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Genitive स्थूरस्य
sthūrásya
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locative स्थूरे
sthūré
स्थूरयोः
sthūráyoḥ
स्थूरेषु
sthūréṣu
Notes
  • ¹Vedic

Noun[edit]

स्थूर (sthūra) stemm

  1. a bull
  2. a man
  3. the ankles
  4. the buttocks

Declension[edit]

Masculine a-stem declension of स्थूर (sthūra)
Singular Dual Plural
Nominative स्थूरः
sthūraḥ
स्थूरौ / स्थूरा¹
sthūrau / sthūrā¹
स्थूराः / स्थूरासः¹
sthūrāḥ / sthūrāsaḥ¹
Vocative स्थूर
sthūra
स्थूरौ / स्थूरा¹
sthūrau / sthūrā¹
स्थूराः / स्थूरासः¹
sthūrāḥ / sthūrāsaḥ¹
Accusative स्थूरम्
sthūram
स्थूरौ / स्थूरा¹
sthūrau / sthūrā¹
स्थूरान्
sthūrān
Instrumental स्थूरेण
sthūreṇa
स्थूराभ्याम्
sthūrābhyām
स्थूरैः / स्थूरेभिः¹
sthūraiḥ / sthūrebhiḥ¹
Dative स्थूराय
sthūrāya
स्थूराभ्याम्
sthūrābhyām
स्थूरेभ्यः
sthūrebhyaḥ
Ablative स्थूरात्
sthūrāt
स्थूराभ्याम्
sthūrābhyām
स्थूरेभ्यः
sthūrebhyaḥ
Genitive स्थूरस्य
sthūrasya
स्थूरयोः
sthūrayoḥ
स्थूराणाम्
sthūrāṇām
Locative स्थूरे
sthūre
स्थूरयोः
sthūrayoḥ
स्थूरेषु
sthūreṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 768-69

Further reading[edit]