स्वरान्तर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From स्वर (svára, vowel) + अन्तर (ántara, interval).

Pronunciation[edit]

Noun[edit]

स्वरान्तर (svarāntara) stemn

  1. (phonetics) "vowel-interval" - hiatus

Declension[edit]

Neuter a-stem declension of स्वरान्तर (svarāntara)
Singular Dual Plural
Nominative स्वरान्तरम्
svarāntaram
स्वरान्तरे
svarāntare
स्वरान्तराणि / स्वरान्तरा¹
svarāntarāṇi / svarāntarā¹
Vocative स्वरान्तर
svarāntara
स्वरान्तरे
svarāntare
स्वरान्तराणि / स्वरान्तरा¹
svarāntarāṇi / svarāntarā¹
Accusative स्वरान्तरम्
svarāntaram
स्वरान्तरे
svarāntare
स्वरान्तराणि / स्वरान्तरा¹
svarāntarāṇi / svarāntarā¹
Instrumental स्वरान्तरेण
svarāntareṇa
स्वरान्तराभ्याम्
svarāntarābhyām
स्वरान्तरैः / स्वरान्तरेभिः¹
svarāntaraiḥ / svarāntarebhiḥ¹
Dative स्वरान्तराय
svarāntarāya
स्वरान्तराभ्याम्
svarāntarābhyām
स्वरान्तरेभ्यः
svarāntarebhyaḥ
Ablative स्वरान्तरात्
svarāntarāt
स्वरान्तराभ्याम्
svarāntarābhyām
स्वरान्तरेभ्यः
svarāntarebhyaḥ
Genitive स्वरान्तरस्य
svarāntarasya
स्वरान्तरयोः
svarāntarayoḥ
स्वरान्तराणाम्
svarāntarāṇām
Locative स्वरान्तरे
svarāntare
स्वरान्तरयोः
svarāntarayoḥ
स्वरान्तरेषु
svarāntareṣu
Notes
  • ¹Vedic