हरिण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From हरि (hari, yellow, fawn coloured); from Proto-Indo-European *ǵʰelh₃-.

Pronunciation[edit]

Adjective[edit]

हरिण (hariṇá) stem

  1. fawn coloured, yellowish, tawny

Declension[edit]

Masculine a-stem declension of हरिण (hariṇá)
Singular Dual Plural
Nominative हरिणः
hariṇáḥ
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणाः / हरिणासः¹
hariṇā́ḥ / hariṇā́saḥ¹
Vocative हरिण
háriṇa
हरिणौ / हरिणा¹
háriṇau / háriṇā¹
हरिणाः / हरिणासः¹
háriṇāḥ / háriṇāsaḥ¹
Accusative हरिणम्
hariṇám
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणान्
hariṇā́n
Instrumental हरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dative हरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablative हरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitive हरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locative हरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of हरिणी (hariṇī́)
Singular Dual Plural
Nominative हरिणी
hariṇī́
हरिण्यौ / हरिणी¹
hariṇyaù / hariṇī́¹
हरिण्यः / हरिणीः¹
hariṇyàḥ / hariṇī́ḥ¹
Vocative हरिणि
háriṇi
हरिण्यौ / हरिणी¹
háriṇyau / háriṇī¹
हरिण्यः / हरिणीः¹
háriṇyaḥ / háriṇīḥ¹
Accusative हरिणीम्
hariṇī́m
हरिण्यौ / हरिणी¹
hariṇyaù / hariṇī́¹
हरिणीः
hariṇī́ḥ
Instrumental हरिण्या
hariṇyā́
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभिः
hariṇī́bhiḥ
Dative हरिण्यै
hariṇyaí
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभ्यः
hariṇī́bhyaḥ
Ablative हरिण्याः / हरिण्यै²
hariṇyā́ḥ / hariṇyaí²
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभ्यः
hariṇī́bhyaḥ
Genitive हरिण्याः / हरिण्यै²
hariṇyā́ḥ / hariṇyaí²
हरिण्योः
hariṇyóḥ
हरिणीनाम्
hariṇī́nām
Locative हरिण्याम्
hariṇyā́m
हरिण्योः
hariṇyóḥ
हरिणीषु
hariṇī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हरिण (hariṇá)
Singular Dual Plural
Nominative हरिणम्
hariṇám
हरिणे
hariṇé
हरिणानि / हरिणा¹
hariṇā́ni / hariṇā́¹
Vocative हरिण
háriṇa
हरिणे
háriṇe
हरिणानि / हरिणा¹
háriṇāni / háriṇā¹
Accusative हरिणम्
hariṇám
हरिणे
hariṇé
हरिणानि / हरिणा¹
hariṇā́ni / hariṇā́¹
Instrumental हरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dative हरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablative हरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitive हरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locative हरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic

Noun[edit]

हरिण (hariṇá) stemm

  1. a deer, antelope, stag
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.163.1:
      यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ।
      श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
      yadakrandaḥ prathamaṃ jāyamāna udyansamudrāduta vā purīṣāt.
      śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan.
      When, first springing into life, you neighed, proceeding from the sea or upper waters,
      You had the limbs of the deer, and eagle's wings.
      O Horse, your birth is near and must be lauded.

Declension[edit]

Masculine a-stem declension of हरिण (hariṇá)
Singular Dual Plural
Nominative हरिणः
hariṇáḥ
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणाः / हरिणासः¹
hariṇā́ḥ / hariṇā́saḥ¹
Vocative हरिण
háriṇa
हरिणौ / हरिणा¹
háriṇau / háriṇā¹
हरिणाः / हरिणासः¹
háriṇāḥ / háriṇāsaḥ¹
Accusative हरिणम्
hariṇám
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणान्
hariṇā́n
Instrumental हरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dative हरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablative हरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitive हरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locative हरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

References[edit]