हिंस्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

हिंस्र (hiṃsrá)

  1. injurious, mischievous, hurtful, destructive, murderous, cruel, fierce, savage
  2. (ifc.) "acting injuriously towards"

Declension[edit]

Masculine a-stem declension of हिंस्र (hiṃsrá)
Singular Dual Plural
Nominative हिंस्रः
hiṃsráḥ
हिंस्रौ / हिंस्रा¹
hiṃsraú / hiṃsrā́¹
हिंस्राः / हिंस्रासः¹
hiṃsrā́ḥ / hiṃsrā́saḥ¹
Vocative हिंस्र
híṃsra
हिंस्रौ / हिंस्रा¹
híṃsrau / híṃsrā¹
हिंस्राः / हिंस्रासः¹
híṃsrāḥ / híṃsrāsaḥ¹
Accusative हिंस्रम्
hiṃsrám
हिंस्रौ / हिंस्रा¹
hiṃsraú / hiṃsrā́¹
हिंस्रान्
hiṃsrā́n
Instrumental हिंस्रेण
hiṃsréṇa
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रैः / हिंस्रेभिः¹
hiṃsraíḥ / hiṃsrébhiḥ¹
Dative हिंस्राय
hiṃsrā́ya
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Ablative हिंस्रात्
hiṃsrā́t
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Genitive हिंस्रस्य
hiṃsrásya
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locative हिंस्रे
hiṃsré
हिंस्रयोः
hiṃsráyoḥ
हिंस्रेषु
hiṃsréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हिंस्रा (hiṃsrā́)
Singular Dual Plural
Nominative हिंस्रा
hiṃsrā́
हिंस्रे
hiṃsré
हिंस्राः
hiṃsrā́ḥ
Vocative हिंस्रे
híṃsre
हिंस्रे
híṃsre
हिंस्राः
híṃsrāḥ
Accusative हिंस्राम्
hiṃsrā́m
हिंस्रे
hiṃsré
हिंस्राः
hiṃsrā́ḥ
Instrumental हिंस्रया / हिंस्रा¹
hiṃsráyā / hiṃsrā́¹
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्राभिः
hiṃsrā́bhiḥ
Dative हिंस्रायै
hiṃsrā́yai
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्राभ्यः
hiṃsrā́bhyaḥ
Ablative हिंस्रायाः / हिंस्रायै²
hiṃsrā́yāḥ / hiṃsrā́yai²
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्राभ्यः
hiṃsrā́bhyaḥ
Genitive हिंस्रायाः / हिंस्रायै²
hiṃsrā́yāḥ / hiṃsrā́yai²
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locative हिंस्रायाम्
hiṃsrā́yām
हिंस्रयोः
hiṃsráyoḥ
हिंस्रासु
hiṃsrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हिंस्र (hiṃsrá)
Singular Dual Plural
Nominative हिंस्रम्
hiṃsrám
हिंस्रे
hiṃsré
हिंस्राणि / हिंस्रा¹
hiṃsrā́ṇi / hiṃsrā́¹
Vocative हिंस्र
híṃsra
हिंस्रे
híṃsre
हिंस्राणि / हिंस्रा¹
híṃsrāṇi / híṃsrā¹
Accusative हिंस्रम्
hiṃsrám
हिंस्रे
hiṃsré
हिंस्राणि / हिंस्रा¹
hiṃsrā́ṇi / hiṃsrā́¹
Instrumental हिंस्रेण
hiṃsréṇa
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रैः / हिंस्रेभिः¹
hiṃsraíḥ / hiṃsrébhiḥ¹
Dative हिंस्राय
hiṃsrā́ya
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Ablative हिंस्रात्
hiṃsrā́t
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Genitive हिंस्रस्य
hiṃsrásya
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locative हिंस्रे
hiṃsré
हिंस्रयोः
hiṃsráyoḥ
हिंस्रेषु
hiṃsréṣu
Notes
  • ¹Vedic

Noun[edit]

हिंस्र (hiṃsrá) stemm

  1. a man who delights in injuring living creatures
  2. a savage animal , beast of prey

Declension[edit]

Masculine a-stem declension of हिंस्र (hiṃsrá)
Singular Dual Plural
Nominative हिंस्रः
hiṃsráḥ
हिंस्रौ / हिंस्रा¹
hiṃsraú / hiṃsrā́¹
हिंस्राः / हिंस्रासः¹
hiṃsrā́ḥ / hiṃsrā́saḥ¹
Vocative हिंस्र
híṃsra
हिंस्रौ / हिंस्रा¹
híṃsrau / híṃsrā¹
हिंस्राः / हिंस्रासः¹
híṃsrāḥ / híṃsrāsaḥ¹
Accusative हिंस्रम्
hiṃsrám
हिंस्रौ / हिंस्रा¹
hiṃsraú / hiṃsrā́¹
हिंस्रान्
hiṃsrā́n
Instrumental हिंस्रेण
hiṃsréṇa
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रैः / हिंस्रेभिः¹
hiṃsraíḥ / hiṃsrébhiḥ¹
Dative हिंस्राय
hiṃsrā́ya
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Ablative हिंस्रात्
hiṃsrā́t
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Genitive हिंस्रस्य
hiṃsrásya
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locative हिंस्रे
hiṃsré
हिंस्रयोः
hiṃsráyoḥ
हिंस्रेषु
hiṃsréṣu
Notes
  • ¹Vedic