अङ्गुष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hangúštʰas (thumb, big toe), from Proto-Indo-European *h₂eng- (joint). Cognate with Avestan 𐬀𐬧𐬔𐬎𐬱𐬙𐬀 (aṇgušta), Middle Persian ʾngwst' (angust) (whence Persian انگشت (angošt)). Also related to अङ्गुरि (aṅgúri), अङ्गुलि (aṅgúli), अङ्ग (aṅgá).

Pronunciation[edit]

Noun[edit]

अङ्गुष्ठ (aṅgúṣṭha) stemm

  1. thumb
  2. big toe, hallux

Declension[edit]

Masculine a-stem declension of अङ्गुष्ठ (aṅgúṣṭha)
Singular Dual Plural
Nominative अङ्गुष्ठः
aṅgúṣṭhaḥ
अङ्गुष्ठौ / अङ्गुष्ठा¹
aṅgúṣṭhau / aṅgúṣṭhā¹
अङ्गुष्ठाः / अङ्गुष्ठासः¹
aṅgúṣṭhāḥ / aṅgúṣṭhāsaḥ¹
Vocative अङ्गुष्ठ
áṅguṣṭha
अङ्गुष्ठौ / अङ्गुष्ठा¹
áṅguṣṭhau / áṅguṣṭhā¹
अङ्गुष्ठाः / अङ्गुष्ठासः¹
áṅguṣṭhāḥ / áṅguṣṭhāsaḥ¹
Accusative अङ्गुष्ठम्
aṅgúṣṭham
अङ्गुष्ठौ / अङ्गुष्ठा¹
aṅgúṣṭhau / aṅgúṣṭhā¹
अङ्गुष्ठान्
aṅgúṣṭhān
Instrumental अङ्गुष्ठेन
aṅgúṣṭhena
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठैः / अङ्गुष्ठेभिः¹
aṅgúṣṭhaiḥ / aṅgúṣṭhebhiḥ¹
Dative अङ्गुष्ठाय
aṅgúṣṭhāya
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Ablative अङ्गुष्ठात्
aṅgúṣṭhāt
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Genitive अङ्गुष्ठस्य
aṅgúṣṭhasya
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठानाम्
aṅgúṣṭhānām
Locative अङ्गुष्ठे
aṅgúṣṭhe
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठेषु
aṅgúṣṭheṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

See also[edit]

References[edit]

  • Monier Williams (1899) “अङ्गुष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0008/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 49
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University