गणयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root गण् (gaṇ) +‎ -अयति (-ayati)

Pronunciation[edit]

Verb[edit]

गणयति (gaṇayati) third-singular present indicative (root गण्, class 10, type P, present)

  1. count, number, enumerate, sum up, add up, reckon, calculate, compute, take into account
  2. collect into one series
  3. esteem, think worth, value at
  4. consider, regard as, enumerate among (with loc.)
  5. ascribe, attribute to (with loc.)
  6. attend to, take notice of
  7. (with a negative particle) not care about, leave unnoticed
    गणयति मृत्युम्
    na gaṇayati mṛtyum
    he does not care for death

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: गणितुम् (gáṇitum)
Undeclinable
Infinitive गणितुम्
gáṇitum
Gerund गणित्वा
gaṇitvā́
Participles
Masculine/Neuter Gerundive गण्य / गणितव्य / गणनीय
gáṇya / gaṇitavya / gaṇanīya
Feminine Gerundive गण्या / गणितव्या / गणनीया
gáṇyā / gaṇitavyā / gaṇanīyā
Masculine/Neuter Past Passive Participle गणित
gaṇitá
Feminine Past Passive Participle गणिता
gaṇitā́
Masculine/Neuter Past Active Participle गणितवत्
gaṇitávat
Feminine Past Active Participle गणितवती
gaṇitávatī
Present: गणयति (gaṇáyati), गणयते (gaṇáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयति
gaṇáyati
गणयतः
gaṇáyataḥ
गणयन्ति
gaṇáyanti
गणयते
gaṇáyate
गणयेते
gaṇáyete
गणयन्ते
gaṇáyante
Second गणयसि
gaṇáyasi
गणयथः
gaṇáyathaḥ
गणयथ
gaṇáyatha
गणयसे
gaṇáyase
गणयेथे
gaṇáyethe
गणयध्वे
gaṇáyadhve
First गणयामि
gaṇáyāmi
गणयावः
gaṇáyāvaḥ
गणयामः
gaṇáyāmaḥ
गणये
gaṇáye
गणयावहे
gaṇáyāvahe
गणयामहे
gaṇáyāmahe
Imperative
Third गणयतु
gaṇáyatu
गणयताम्
gaṇáyatām
गणयन्तु
gaṇáyantu
गणयताम्
gaṇáyatām
गणयेताम्
gaṇáyetām
गणयन्ताम्
gaṇáyantām
Second गणय
gaṇáya
गणयतम्
gaṇáyatam
गणयत
gaṇáyata
गणयस्व
gaṇáyasva
गणयेथाम्
gaṇáyethām
गणयध्वम्
gaṇáyadhvam
First गणयानि
gaṇáyāni
गणयाव
gaṇáyāva
गणयाम
gaṇáyāma
गणयै
gaṇáyai
गणयावहै
gaṇáyāvahai
गणयामहै
gaṇáyāmahai
Optative/Potential
Third गणयेत्
gaṇáyet
गणयेताम्
gaṇáyetām
गणयेयुः
gaṇáyeyuḥ
गणयेत
gaṇáyeta
गणयेयाताम्
gaṇáyeyātām
गणयेरन्
gaṇáyeran
Second गणयेः
gaṇáyeḥ
गणयेतम्
gaṇáyetam
गणयेत
gaṇáyeta
गणयेथाः
gaṇáyethāḥ
गणयेयाथाम्
gaṇáyeyāthām
गणयेध्वम्
gaṇáyedhvam
First गणयेयम्
gaṇáyeyam
गणयेव
gaṇáyeva
गणयेम
gaṇáyema
गणयेय
gaṇáyeya
गणयेवहि
gaṇáyevahi
गणयेमहि
gaṇáyemahi
Participles
गणयत्
gaṇáyat
गणयमान / गणयान¹
gaṇáyamāna / gaṇayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अगणयत् (ágaṇayat), अगणयत (ágaṇayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगणयत्
ágaṇayat
अगणयताम्
ágaṇayatām
अगणयन्
ágaṇayan
अगणयत
ágaṇayata
अगणयेताम्
ágaṇayetām
अगणयन्त
ágaṇayanta
Second अगणयः
ágaṇayaḥ
अगणयतम्
ágaṇayatam
अगणयत
ágaṇayata
अगणयथाः
ágaṇayathāḥ
अगणयेथाम्
ágaṇayethām
अगणयध्वम्
ágaṇayadhvam
First अगणयम्
ágaṇayam
अगणयाव
ágaṇayāva
अगणयाम
ágaṇayāma
अगणये
ágaṇaye
अगणयावहि
ágaṇayāvahi
अगणयामहि
ágaṇayāmahi
Future: गणयिष्यति (gaṇayiṣyáti), गणयिष्यते (gaṇayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयिष्यति
gaṇayiṣyáti
गणयिष्यतः
gaṇayiṣyátaḥ
गणयिष्यन्ति
gaṇayiṣyánti
गणयिष्यते
gaṇayiṣyáte
गणयिष्येते
gaṇayiṣyéte
गणयिष्यन्ते
gaṇayiṣyánte
Second गणयिष्यसि
gaṇayiṣyási
गणयिष्यथः
gaṇayiṣyáthaḥ
गणयिष्यथ
gaṇayiṣyátha
गणयिष्यसे
gaṇayiṣyáse
गणयिष्येथे
gaṇayiṣyéthe
गणयिष्यध्वे
gaṇayiṣyádhve
First गणयिष्यामि
gaṇayiṣyā́mi
गणयिष्यावः
gaṇayiṣyā́vaḥ
गणयिष्यामः
gaṇayiṣyā́maḥ
गणयिष्ये
gaṇayiṣyé
गणयिष्यावहे
gaṇayiṣyā́vahe
गणयिष्यामहे
gaṇayiṣyā́mahe
Participles
गणयिष्यत्
gaṇayiṣyát
गणयिष्यमाण
gaṇayiṣyámāṇa
Conditional: अगणयिष्यत् (ágaṇayiṣyat), अगणयिष्यत (ágaṇayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगणयिष्यत्
ágaṇayiṣyat
अगणयिष्यताम्
ágaṇayiṣyatām
अगणयिष्यन्
ágaṇayiṣyan
अगणयिष्यत
ágaṇayiṣyata
अगणयिष्येताम्
ágaṇayiṣyetām
अगणयिष्यन्त
ágaṇayiṣyanta
Second अगणयिष्यः
ágaṇayiṣyaḥ
अगणयिष्यतम्
ágaṇayiṣyatam
अगणयिष्यत
ágaṇayiṣyata
अगणयिष्यथाः
ágaṇayiṣyathāḥ
अगणयिष्येथाम्
ágaṇayiṣyethām
अगणयिष्यध्वम्
ágaṇayiṣyadhvam
First अगणयिष्यम्
ágaṇayiṣyam
अगणयिष्याव
ágaṇayiṣyāva
अगणयिष्याम
ágaṇayiṣyāma
अगणयिष्ये
ágaṇayiṣye
अगणयिष्यावहि
ágaṇayiṣyāvahi
अगणयिष्यामहि
ágaṇayiṣyāmahi
Aorist: अजीगणत् (ájīgaṇat), अजीगणत (ájīgaṇata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीगणत्
ájīgaṇat
अजीगणताम्
ájīgaṇatām
अजीगणन्
ájīgaṇan
अजीगणत
ájīgaṇata
अजीगणेताम्
ájīgaṇetām
अजीगणन्त
ájīgaṇanta
Second अजीगणः
ájīgaṇaḥ
अजीगणतम्
ájīgaṇatam
अजीगणत
ájīgaṇata
अजीगणथाः
ájīgaṇathāḥ
अजीगणेथाम्
ájīgaṇethām
अजीगणध्वम्
ájīgaṇadhvam
First अजीगणम्
ájīgaṇam
अजीगणाव
ájīgaṇāva
अजीगणाम
ájīgaṇāma
अजीगणे
ájīgaṇe
अजीगणावहि
ájīgaṇāvahi
अजीगणामहि
ájīgaṇāmahi
Benedictive/Precative: गण्यात् (gaṇyā́t), गणयिषीष्ट (gaṇayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third गण्यात्
gaṇyā́t
गण्यास्ताम्
gaṇyā́stām
गण्यासुः
gaṇyā́suḥ
गणयिषीष्ट
gaṇayiṣīṣṭá
गणयिषीयास्ताम्¹
gaṇayiṣīyā́stām¹
गणयिषीरन्
gaṇayiṣīrán
Second गण्याः
gaṇyā́ḥ
गण्यास्तम्
gaṇyā́stam
गण्यास्त
gaṇyā́sta
गणयिषीष्ठाः
gaṇayiṣīṣṭhā́ḥ
गणयिषीयास्थाम्¹
gaṇayiṣīyā́sthām¹
गणयिषीढ्वम्
gaṇayiṣīḍhvám
First गण्यासम्
gaṇyā́sam
गण्यास्व
gaṇyā́sva
गण्यास्म
gaṇyā́sma
गणयिषीय
gaṇayiṣīyá
गणयिषीवहि
gaṇayiṣīváhi
गणयिषीमहि
gaṇayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: गणयाञ्चकार (gaṇayāñcakā́ra) or गणयाम्बभूव (gaṇayāmbabhū́va) or गणयामास (gaṇayāmā́sa), गणयाञ्चक्रे (gaṇayāñcakré) or गणयाम्बभूव (gaṇayāmbabhū́va) or गणयामास (gaṇayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयाञ्चकार / गणयाम्बभूव / गणयामास
gaṇayāñcakā́ra / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चक्रतुः / गणयाम्बभूवतुः / गणयामासतुः
gaṇayāñcakrátuḥ / gaṇayāmbabhūvátuḥ / gaṇayāmāsátuḥ
गणयाञ्चक्रुः / गणयाम्बभूवुः / गणयामासुः
gaṇayāñcakrúḥ / gaṇayāmbabhūvúḥ / gaṇayāmāsúḥ
गणयाञ्चक्रे / गणयाम्बभूव / गणयामास
gaṇayāñcakré / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चक्राते / गणयाम्बभूवतुः / गणयामासतुः
gaṇayāñcakrā́te / gaṇayāmbabhūvátuḥ / gaṇayāmāsátuḥ
गणयाञ्चक्रिरे / गणयाम्बभूवुः / गणयामासुः
gaṇayāñcakriré / gaṇayāmbabhūvúḥ / gaṇayāmāsúḥ
Second गणयाञ्चकर्थ / गणयाम्बभूविथ / गणयामासिथ
gaṇayāñcakártha / gaṇayāmbabhū́vitha / gaṇayāmā́sitha
गणयाञ्चक्रथुः / गणयाम्बभूवथुः / गणयामासथुः
gaṇayāñcakráthuḥ / gaṇayāmbabhūváthuḥ / gaṇayāmāsáthuḥ
गणयाञ्चक्र / गणयाम्बभूव / गणयामास
gaṇayāñcakrá / gaṇayāmbabhūvá / gaṇayāmāsá
गणयाञ्चकृषे / गणयाम्बभूविथ / गणयामासिथ
gaṇayāñcakṛṣé / gaṇayāmbabhū́vitha / gaṇayāmā́sitha
गणयाञ्चक्राथे / गणयाम्बभूवथुः / गणयामासथुः
gaṇayāñcakrā́the / gaṇayāmbabhūváthuḥ / gaṇayāmāsáthuḥ
गणयाञ्चकृध्वे / गणयाम्बभूव / गणयामास
gaṇayāñcakṛdhvé / gaṇayāmbabhūvá / gaṇayāmāsá
First गणयाञ्चकर / गणयाम्बभूव / गणयामास
gaṇayāñcakára / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चकृव / गणयाम्बभूविव / गणयामासिव
gaṇayāñcakṛvá / gaṇayāmbabhūvivá / gaṇayāmāsivá
गणयाञ्चकृम / गणयाम्बभूविम / गणयामासिम
gaṇayāñcakṛmá / gaṇayāmbabhūvimá / gaṇayāmāsimá
गणयाञ्चक्रे / गणयाम्बभूव / गणयामास
gaṇayāñcakré / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चकृवहे / गणयाम्बभूविव / गणयामासिव
gaṇayāñcakṛváhe / gaṇayāmbabhūvivá / gaṇayāmāsivá
गणयाञ्चकृमहे / गणयाम्बभूविम / गणयामासिम
gaṇayāñcakṛmáhe / gaṇayāmbabhūvimá / gaṇayāmāsimá
Participles
गणयाञ्चकृवांस् / गणयाम्बभूवांस् / गणयामासिवांस्
gaṇayāñcakṛvā́ṃs / gaṇayāmbabhūvā́ṃs / gaṇayāmāsivā́ṃs
गणयाञ्चक्रान / गणयाम्बभूवांस् / गणयामासिवांस्
gaṇayāñcakrāná / gaṇayāmbabhūvā́ṃs / gaṇayāmāsivā́ṃs

Descendants[edit]

References[edit]