छात्त्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Vṛddhi derivative of छत्त्र (chattra). This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term. What is the semantic route?

Pronunciation[edit]

  • (Vedic) IPA(key): /t͡ɕʰɑːt.tɾɐ/, [t͡ɕʰɑːt̚.tɾɐ]
  • (Classical) IPA(key): /ˈt͡ɕʰɑːt̪.t̪ɾɐ/, [ˈt͡ɕʰɑːt̪̚.t̪ɾɐ]

Noun[edit]

छात्त्र (chāttra) stemm (feminine छात्त्रा)

  1. pupil, student
  2. schoolboy
    Synonyms: विद्यार्थिन् (vidyārthin), शिष्य (śiṣya)

Declension[edit]

Masculine a-stem declension of छात्त्र (chāttra)
Singular Dual Plural
Nominative छात्त्रः
chāttraḥ
छात्त्रौ / छात्त्रा¹
chāttrau / chāttrā¹
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
Vocative छात्त्र
chāttra
छात्त्रौ / छात्त्रा¹
chāttrau / chāttrā¹
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
Accusative छात्त्रम्
chāttram
छात्त्रौ / छात्त्रा¹
chāttrau / chāttrā¹
छात्त्रान्
chāttrān
Instrumental छात्त्रेण
chāttreṇa
छात्त्राभ्याम्
chāttrābhyām
छात्त्रैः / छात्त्रेभिः¹
chāttraiḥ / chāttrebhiḥ¹
Dative छात्त्राय
chāttrāya
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
Ablative छात्त्रात्
chāttrāt
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
Genitive छात्त्रस्य
chāttrasya
छात्त्रयोः
chāttrayoḥ
छात्त्राणाम्
chāttrāṇām
Locative छात्त्रे
chāttre
छात्त्रयोः
chāttrayoḥ
छात्त्रेषु
chāttreṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Bengali: ছাত্র (chatro)
  • Hindi: छात्र (chātra)
  • Pali: chatta