प्रिय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit प्रिय (priya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾɪ.jᵊ/, [pɾi.jᵊ]

Adjective[edit]

प्रिय (priya) (indeclinable, Urdu spelling پریہ)

  1. dear
  2. favorite
  3. loving
  4. pleasant
  5. comfortable

Noun[edit]

प्रिय (priyam (Urdu spelling پریہ)

  1. dear
  2. sweetheart

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *priHyás (dear, beloved), from Proto-Indo-European *priHyós (dear, liked, beloved). Cognate with Avestan 𐬟𐬭𐬌𐬌𐬀 (friia), Latin prō-prius (→ English proper, appropriate), Russian приятель (prijatelʹ, friend), English friend and free.

Pronunciation[edit]

Adjective[edit]

प्रिय (priyá) stem

  1. beloved, dear to (with locative or genitive or dative of the subject or in compounds)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.114.7:
      मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
      मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥
      mā no mahāntamuta mā no arbhakaṃ mā na ukṣantamuta mā na ukṣitam .
      mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣaḥ .
      O Rudra, harm not either great or small of us, harm not the growing boy, harm not the full-grown man.
      Slay not a sire among us, slay no mother here, and do not harm our own dear bodies, O Rudra.
  2. liked, favorite, wonted, own
  3. fond of, attached to

Declension[edit]

Masculine a-stem declension of प्रिय (priyá)
Singular Dual Plural
Nominative प्रियः
priyáḥ
प्रियौ / प्रिया¹
priyaú / priyā́¹
प्रियाः / प्रियासः¹
priyā́ḥ / priyā́saḥ¹
Vocative प्रिय
príya
प्रियौ / प्रिया¹
príyau / príyā¹
प्रियाः / प्रियासः¹
príyāḥ / príyāsaḥ¹
Accusative प्रियम्
priyám
प्रियौ / प्रिया¹
priyaú / priyā́¹
प्रियान्
priyā́n
Instrumental प्रियेण
priyéṇa
प्रियाभ्याम्
priyā́bhyām
प्रियैः / प्रियेभिः¹
priyaíḥ / priyébhiḥ¹
Dative प्रियाय
priyā́ya
प्रियाभ्याम्
priyā́bhyām
प्रियेभ्यः
priyébhyaḥ
Ablative प्रियात्
priyā́t
प्रियाभ्याम्
priyā́bhyām
प्रियेभ्यः
priyébhyaḥ
Genitive प्रियस्य
priyásya
प्रिययोः
priyáyoḥ
प्रियाणाम्
priyā́ṇām
Locative प्रिये
priyé
प्रिययोः
priyáyoḥ
प्रियेषु
priyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रिया (priyā́)
Singular Dual Plural
Nominative प्रिया
priyā́
प्रिये
priyé
प्रियाः
priyā́ḥ
Vocative प्रिये
príye
प्रिये
príye
प्रियाः
príyāḥ
Accusative प्रियाम्
priyā́m
प्रिये
priyé
प्रियाः
priyā́ḥ
Instrumental प्रियया / प्रिया¹
priyáyā / priyā́¹
प्रियाभ्याम्
priyā́bhyām
प्रियाभिः
priyā́bhiḥ
Dative प्रियायै
priyā́yai
प्रियाभ्याम्
priyā́bhyām
प्रियाभ्यः
priyā́bhyaḥ
Ablative प्रियायाः / प्रियायै²
priyā́yāḥ / priyā́yai²
प्रियाभ्याम्
priyā́bhyām
प्रियाभ्यः
priyā́bhyaḥ
Genitive प्रियायाः / प्रियायै²
priyā́yāḥ / priyā́yai²
प्रिययोः
priyáyoḥ
प्रियाणाम्
priyā́ṇām
Locative प्रियायाम्
priyā́yām
प्रिययोः
priyáyoḥ
प्रियासु
priyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रिय (priyá)
Singular Dual Plural
Nominative प्रियम्
priyám
प्रिये
priyé
प्रियाणि / प्रिया¹
priyā́ṇi / priyā́¹
Vocative प्रिय
príya
प्रिये
príye
प्रियाणि / प्रिया¹
príyāṇi / príyā¹
Accusative प्रियम्
priyám
प्रिये
priyé
प्रियाणि / प्रिया¹
priyā́ṇi / priyā́¹
Instrumental प्रियेण
priyéṇa
प्रियाभ्याम्
priyā́bhyām
प्रियैः / प्रियेभिः¹
priyaíḥ / priyébhiḥ¹
Dative प्रियाय
priyā́ya
प्रियाभ्याम्
priyā́bhyām
प्रियेभ्यः
priyébhyaḥ
Ablative प्रियात्
priyā́t
प्रियाभ्याम्
priyā́bhyām
प्रियेभ्यः
priyébhyaḥ
Genitive प्रियस्य
priyásya
प्रिययोः
priyáyoḥ
प्रियाणाम्
priyā́ṇām
Locative प्रिये
priyé
प्रिययोः
priyáyoḥ
प्रियेषु
priyéṣu
Notes
  • ¹Vedic

Descendants[edit]

Borrowed terms[edit]

References[edit]

  • Monier Williams (1899) “प्रिय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 710/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 189-190
  • Turner, Ralph Lilley (1969–1985) “priyá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press