वृक्क

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *wr̥tkás (kidney). Cognate with Avestan 𐬬𐬆𐬭𐬆𐬜𐬐𐬀 (vərəδka), Middle Persian gwltk’ (gurdag), whence modern Persian گرده (gorde, kidney).

Pronunciation[edit]

Noun[edit]

वृक्क (vṛkká) stemm

  1. kidney
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.7.13:
      क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥
      krodho vṛkkau manyurāṇḍau prajā śepaḥ.
      Wrath [represents] the kidneys, anger the testes, offspring the generative organ [of the Divine Bull].

Declension[edit]

Masculine a-stem declension of वृक्क (vṛkká)
Singular Dual Plural
Nominative वृक्कः
vṛkkáḥ
वृक्कौ / वृक्का¹
vṛkkaú / vṛkkā́¹
वृक्काः / वृक्कासः¹
vṛkkā́ḥ / vṛkkā́saḥ¹
Vocative वृक्क
vṛ́kka
वृक्कौ / वृक्का¹
vṛ́kkau / vṛ́kkā¹
वृक्काः / वृक्कासः¹
vṛ́kkāḥ / vṛ́kkāsaḥ¹
Accusative वृक्कम्
vṛkkám
वृक्कौ / वृक्का¹
vṛkkaú / vṛkkā́¹
वृक्कान्
vṛkkā́n
Instrumental वृक्केण
vṛkkéṇa
वृक्काभ्याम्
vṛkkā́bhyām
वृक्कैः / वृक्केभिः¹
vṛkkaíḥ / vṛkkébhiḥ¹
Dative वृक्काय
vṛkkā́ya
वृक्काभ्याम्
vṛkkā́bhyām
वृक्केभ्यः
vṛkkébhyaḥ
Ablative वृक्कात्
vṛkkā́t
वृक्काभ्याम्
vṛkkā́bhyām
वृक्केभ्यः
vṛkkébhyaḥ
Genitive वृक्कस्य
vṛkkásya
वृक्कयोः
vṛkkáyoḥ
वृक्काणाम्
vṛkkā́ṇām
Locative वृक्के
vṛkké
वृक्कयोः
vṛkkáyoḥ
वृक्केषु
vṛkkéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Dardic:
    • Kalasha: bruk
    • Khowar: برُوک (bruk)
    • Phalura: bhruk
  • Pali: vakka