वृक्षशायिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वृक्ष (vṛkṣa) +‎ शायिका (śāyikā).

Pronunciation[edit]

Noun[edit]

वृक्षशायिका (vṛkṣaśāyikā) stemf

  1. “tree-residing” a squirrel

Declension[edit]

Feminine ā-stem declension of वृक्षशायिका (vṛkṣaśāyikā)
Singular Dual Plural
Nominative वृक्षशायिका
vṛkṣaśāyikā
वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिकाः
vṛkṣaśāyikāḥ
Vocative वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिकाः
vṛkṣaśāyikāḥ
Accusative वृक्षशायिकाम्
vṛkṣaśāyikām
वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिकाः
vṛkṣaśāyikāḥ
Instrumental वृक्षशायिकया / वृक्षशायिका¹
vṛkṣaśāyikayā / vṛkṣaśāyikā¹
वृक्षशायिकाभ्याम्
vṛkṣaśāyikābhyām
वृक्षशायिकाभिः
vṛkṣaśāyikābhiḥ
Dative वृक्षशायिकायै
vṛkṣaśāyikāyai
वृक्षशायिकाभ्याम्
vṛkṣaśāyikābhyām
वृक्षशायिकाभ्यः
vṛkṣaśāyikābhyaḥ
Ablative वृक्षशायिकायाः / वृक्षशायिकायै²
vṛkṣaśāyikāyāḥ / vṛkṣaśāyikāyai²
वृक्षशायिकाभ्याम्
vṛkṣaśāyikābhyām
वृक्षशायिकाभ्यः
vṛkṣaśāyikābhyaḥ
Genitive वृक्षशायिकायाः / वृक्षशायिकायै²
vṛkṣaśāyikāyāḥ / vṛkṣaśāyikāyai²
वृक्षशायिकयोः
vṛkṣaśāyikayoḥ
वृक्षशायिकानाम्
vṛkṣaśāyikānām
Locative वृक्षशायिकायाम्
vṛkṣaśāyikāyām
वृक्षशायिकयोः
vṛkṣaśāyikayoḥ
वृक्षशायिकासु
vṛkṣaśāyikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]